पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७, अ ७, व दिवम् सादित्य वा एन्डी देवान् प्रतिगच्छन्त्य परिचरन्ति सेवन्ते । अथवा स्व सपर्यन्तीत्यनयो २ क्षाहुतय सपर्यन्ति स्थितिकरणद्वारेण सामानाधिकरण्यम् । स्वरिति चायमत्र सर्वपर्यायो निपात । स्व सर्वे देवा एनी आत्मान प्रतिगरणाय गन्जीराहुती स्तुतीच सपर्यन्ति परिचरन्ति सवन्ते, उपजीवन्तीत्यर्थ | किमिय। मानु ऊध लुप्ते पममेतत् । यथा मातुर्गों ऊध क्षीरोपसहारस्थान वत्सा उपजीवन्ति । एव तमनिमोळे इति सम्बन्ध कार्य ॥ १ ॥ ३२९६ चेट० अमिम् स्तौमि रक्षकाणा देवाना मध्ये युवतमम् शासितारम् असताम् अनुशासितार वा मित्रम् दुर्धरम् | यस्य व्रते सभी प्रज्ञा गमनशील पृथिव्या का परिचरन्ति । वर्धत्य नि इति कर्षणादिकम् कुर्वन्ति ॥ २ ॥ यम॒सा कृ॒पनी॑ळें भा॒साके॑तुं व॒र्धय॑न्ति । भ्राज॑ते॒ श्रेणि॑दन् ॥ ३ ॥ यम् । आ॒सा । कृ॒पऽनी॑ळम् । साके॑तुम् । व॒र्धय॑न्ति । भ्राज॑ते । श्रेणि॑िऽदन् ॥ ३ ॥ उद्गीध० यम् अग्निम् असा उपासनेन स्तुतिभिईविभिश्च सेवनेन कृपनीळम् कर्मस्थानम् सर्वकर्माधार मित्यर्थ । भामाकतुम् ज्वारालक्षणम् एत दीप्तिपताकम् दोस कर्तार वा वरोरण चर्येण च स्तोतारो मष्टारथ | यच्छन्द्रधु तेस्तच्छन्दोऽध्याहार्य । सोऽभि भ्राजत दीप्यते सर्वन कमर्थम् । कीदृश । श्रणिदन् ज्वालराप्रद ॥ २ ॥ वेङ्कट० यम् आस्येन कल्पितस्थान दीतिरश्मिम् वर्धयन्ति । स ७ भ्राजते अयणशील्दन्त ॥ ३ ॥ अ॒र्यो वि॒शा गा॒तुरे॑ति॒ प्र यदान॑ड् दि॒वो अन्ता॑न् । क॒विनं॑ दीद्या॑नः ॥ ४ ॥ अ॒र्य॑ । वि॒शाम् । गा॒तु । ए॒ति॒ । म । यत् । आन॑ट् । दि॒व । अन्ता॑न् । क॒वि । अ॒भ्रम् | दीयन ॥ उद्गीथ० अर्य स्वामी सर्वस्यामि विशाम् यजमानमनुष्याणा च गातु विशिष्टगतिरमि | किस यत् यदा दोद्यान दीप्यमान एति ऊध्र्ध्व गच्छति, तदा प्र आनट् प्रकर्षेण व्याप्नोति तेजसा । किम् । दिव धुलोकस्य अन्तान् पर्यन्तान् । काव मेधावी अभ्रम् भगन्तरिक्षोपलक्षणम् । अम्रोपलक्षितम् अन्तरिक्षय व्यामोतीत्यर्थं ॥ ३ ॥ पेट० स्वामी मनुष्याणाम् स्तोतव्य तदानीम् एति, भागोति यदा अन्तरिक्षस्य पर्यन्तान् कवि अभ्रम् दीपयन् ॥ ४ ॥ जु॒पध॒व्या मानु॑पस्यो॒ोर्ध्वस्त॑स्या॒ाटम्वा॑ य॒ज्ञे । मि॒न्वन्त्सम॑ पु॒र ए॑ति ॥ ५ ॥ जु॒पत् । ह॒न्या । मानु॑पस्य । ऊ॒र्ध । त॒स्यै॒ौ । ऋम्ब । य॒ज्ञे । मि॒न्वन् | सम॑ । पुर । ए॒त ॥ ५ ॥ 1 रचयन्तोत्रमन यो वि', 'दयोः वि', 'अनमो वि' अ २. गुनौरा मूको ३ नाहित मूको. 2 दोराय वि ५. ज्वाला ... मूको ६ दीजिर ग्नम् विदरमि वि. ७. सील तरः वि म ८. भोपल मूको ९ एस्तात् चि अ', 'न्तार वि.