पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२९४ ऋग्वेदे सभाष्ये [ अ ७, अ ७, ८ १. वेङ्कट० यो निवर्तयति स निवर्तः । आ' निवर्तय है निवर्त। अपगच्छन्ती गाः । पुनः अस्मभ्यम् इन्द्र ! गाः देहि । जीवाभिः गोभिः इन्द्र ! भुनजामहै ॥ ६ ॥ परि॑ वो वि॒श्वतो॑ दध ऊ॒र्जा घृ॒तेन॒ पय॑सा । ये दे॒वाः के च॑ य॒ज्ञिया॒ास्ते र॒य्या सं सृ॑जन्तु नः ॥ ७ ॥ परि॑ । ब॒ः । वि॒श्वत॑ः । दधि॒ 1 ऊ॒र्जा । घृ॒तेन॑ । पय॑सा । ये । दे॒वाः । क॑ । च॒ । य॒ज्ञिया॑ः । ते । र॒य्या 1 सम् । सु॒जन्तु॒ । नः॑ः ॥ ७ ॥ उद्गीथ० वः युष्माक गयाँ सम्बन्धिना ऊर्जा अभ्नेन दविर्लक्षणन घृतेन च पयसा च क्षीरेण च विश्वत विश्वान् सर्वान् देवपितृमनुष्यान् परि दधे सन्धारयामि पुष्णामि, नात्मानमेच केवलम् । एतज्ज्ञात्वा ये के च देवा' यज्ञियाः यज्ञसंवाहाः, ते रम्या धनेन गोल्क्षणेन सम् सृजन्तु संयोजयन्तु न अस्मान् | अनुमहबुद्धया स्वयमुपनमन्तीपु गोषु व्याघात मा कार्पूरित्यर्थ ॥ ७ ॥ वेङ्कट० हे देवा: ! युष्मान् अहम् विश्वतः परि दधे दक्षा घृतेन पयसा च'। ये वे-चन भवन्ति यज्ञा देवाः, ते अस्मान् एया सम् सृजन्तु ॥ ७ ॥ आ नि॑िवर्तन चर्तय॒ नि नि॑िवर्तन वर्तय । भूम्या॒वत॑सः प्र॒दिश॒स्ताभ्य॑ ए॒न॒ नि च॑र्तय ॥ ८ ॥ आ। निवर्तन । वर्तय | नि । नि॒िश्वर्तन | वर्तय । भूम्या॑ः । चत॑स्रः । प्र॒ऽदिशे । ताभ्य॑ः । ए॒नः । नि । वर्तय ॥ ८ ॥ । उद्गीथ० आकारो वर्तयेत्यनेनाख्यातन सम्बन्धयितव्यः । हे 'मदीयकर्मात्मन्! अभिमुखम् आ वर्तय गा स्तुत्या यागेन च प्रसाद्योपनामचेत्यर्थः । यूयमपि हे गाव. ! प्रसाद्यमानाः निवर्तन निवर्तध्वम् (१) प्रसद्योपनमतेत्यर्थ "1 किं च उपगम्य पश्चात् गोपाऽऽलम्भनकर्मक्षयाद् अपगच्छन्तीग पुनरपि स्तुत्या यागेन च प्रसाद्य निवर्तय | अनिवर्तमानाश्च यूयमपि हे गात्र. | निवर्तन निवर्तध्वम् (१) पुनरपि प्रसद्योपनमतेत्यर्थ." । कुतो निरर्तयामि निवतीमहे चेति पृष्टे उच्यते – भूम्याः पृथिव्या सम्बन्धिन्यो याः चतसः प्रदिशः प्रकृष्टा दिश प्राच्यायाः ताभ्यः दिग्भ्यः एनाः गाः सर्वदिक्काः नि वर्तय | निवर्तध्वं" यूयमिति सामथ्यादध्याहार्यम्" । अब्देवतापक्षेऽपि सुनार्थों यथा घटते, तथा योजना कर्तव्या ॥ ८ ॥ ११. नारित विम'. २. युटितम् वि ; नास्ति वि. ३. भ्य वि'ण'. अ. ५. देवमनुष्यवितॄन् अ वि. ६. सदाजि सप: वि. वि'. ९.९. कमांत्माभिमु मूको. १२. निवर्तबध्वं भरि. १३. ७ नास्ति विध १०. निवर्तन निवर्तनं अदि; निवर्तनं विश् सामान्यारघ्यावायम् अ वि९. ११. ४. नास्ति 4 नारित प्रमाधो नको.