पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१७, मे ५ ] दशमं मण्डलम् पू॒पेमा आश॒ अनु॑ वेद॒ सर्वा॑ः सो अ॒स्माँ अभ॑यतमेन नेपत् । स्व॒स्ति॒दा आघृ॒णि॒ सर्व॑वी॒रोऽग्न॑यु॒च्छन् पुर ए॒तु प्रजनन् ॥ ५ ॥ 1 पूपा | इ॒मा । आश | अनु॑ । वेद॒ । स । स । अ॒स्मान् । अभ॑यऽतमेन | ने॒ष॒त् । स्व॒स्त॒ऽदा | आघृण । सडनीर । अप्र॑ऽयुच्छन् । पुर | तु | प्र॒ऽजानन् ॥ ५ ॥ उद्गीथ० पूपा इमा प्राच्याद्या आशा दिश अनु वद आानुपूर्येण ज्ञानाति सर्वा क्षम्यपथोपेता अक्षेम्यपथोपेताश्च एवं सति पूया अस्मान् ममीतो यथमानो प्रयोति पुत्रमुसेन ऋविंड् मुसेन या अभयतनेन अतिशयेन भयवर्जितन पथा नेपतु नयतु । कथम् स्वस्तिदा अविनाशस्य दाता सन् | आवृणि आगतदीप्ति सर्ववीर सबै परिवारकवीरैस्पेत अप्रगुच्छन् अप्रमाद्यन् पर एतु अस्माक पुरस्ताद् गच्छतु प्रजानन् अस्मद्भक्तों विनानन् ॥ ५ ॥ चेङ्कट० पूषा इमा*दिश सर्वा अनु वेति । स इदानीम् अस्मान् अभयतमेन मार्गेण 'नयतु। अविनाशस्य दाता भागतदीसि सबै वीरेयुक, अप्रमाद्यन् पुर एतु 'मार्गम् प्रानन्— ॥ ५ ॥ ' इति सप्तमाष्टके पाध्याये प्रयोविंशो वर्ग ॥

²

३२०५ प्रपये प॒थाम॑जनिष्ट पू॒पा अप॑थे दि॒वः मप॑थे पृथि॒व्याः । उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा॑ च चरति प्रजानन् ॥ ६ ॥ प्रऽप॑थ । प॒थाम् । अ॒ज॒नि॒ष्ट॒ । पू॒षा । प्रऽप॑ये । दि॒व 1 प्रऽप॑य । पू॒थि॒व्या । उ॒भेइति॑ । अ॒भि । प्रि॒यत॑मे॒ इति॑ प्रि॒यऽत॑मे । स॒धस्थे॑ इति॑ स॒घऽस्थे॑ । आ । च॒ परा॑ । च॒ । च॒रति॒ । प्र॒ऽजानन् ॥६॥ निष्ट पूपा ! उद्गीथ० अन्तरिक्षगमनसाधनभूतानाम् पथाम् मध्ये य प्रकृष्ट पन्था तत्र प्रपथे अजनिष्ट जात, सुकृतिना सुगतिप्रापणार्थम् अवस्थित इत्यर्थ, पूया देव | दिव च पथा मध्ये य प्रकृष्ट पन्था तस्मिन् प्रपथे प्रकृष्टे पथि सुकृतिना सुगतिप्रापणार्थम् अननिष्ट एवम् प्रपये पृथिव्या यह ईरशोऽसावत उसे द्यावापृथिष्यो प्रियतमे सर्वस्येष्टतमे सधस्थ सर्वस्य सहावस्थानभूते अभि प्रति आ चरति च परा चरति च । सुकृतिनाम् अस्मदादीना सुकृतफलोपभोगाधिष्ठानप्रदर्शनाथम् भागच्छति च पृथिवीं प्रति, परा गच्छति दिव प्रति । मननेद कर्म कृतम् अस्य कर्मण इदम् फलम् इति प्रनानन् । य ईदृश सोऽस्मानू" प्रकृष्टेन पथा नयतु सुकृतफलोपभोगायेत्याशीर्योज्या ॥ ६ ॥ ० मार्गाणाम् मुख प्रादुर्भवतु पूषा, एद द्यावापृथिव्योश्च प्रवेशद्वारे । सोऽयम्" पूपा उभे द्यावापृथिव्यां आ चरति परा चरति च दिव पृथिव्या चरति पृथिव्या दिवम् प्रजानन् ॥ ६ ॥ ३. यजमाने क्ष वि ७. यद मूको, ८ "गेमत्र' वि अ १२ "स्मान् प्रति मूको व्या वि १६ २ प्रमिते वि 9 नास्ति अ मूको ६६ “यत्यविशनाशस्य वि अ 10 "रिक्षे गम' वि. ११. स्येषतमै मूको वि'क्ष', एव वि १५ वोयम् बि १७ ४. नास्ति वि अ. ५ उभय ९९ नास्ति मूको १४ व १३ 'वन् त्रि' स नास्ति वि'