पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ०७ १० ] दार्म मण्डलम् विशाय त्वपक्रान्तो सरफ्यूमश्चरूपिणीम् । वाष्ट्र प्रति जगामाऽऽनु बानी भूला सलक्षण 3 विदित्वा सरप्यू विवसन्त मैथुनायोपचकामnt 'च ततस्तयोस्तु वेगेन शुरू उपाजिघ्रच सा वधा तच्छुक' आघ्रातमानाच्छुकातु' कुमारी नासत्यश्चैव सच यौ त्या दुहितु विवाह करोति इति इदम् सर्वभूततम् सम् भागच्छति । यमस्य माता पर्युद्यमाना महत विवस्वत जाया ननाश ॥ ३ ॥ इयणम् | चारोहस | तद्गतद् भुवि । गर्भकाम्यया ॥ ३२७३ सम्यभूवतु | स्तुताव विनाविति" ॥' (वृदे ६, १६२-७,६) इति । अपा॑गूहन्न॒मृ मत्यै॑भ्यः कृ॒त्वी सम॑र्णामदुर्विव॑स्वते । उ॒ताश्विना॑यभर॒द्यत् तदासी॒ीदज॑हादु द्वा मि॑िथु॒ना स॑र॒ण्यूः ॥ २ ॥ अप॑ । अ॒गृह॒न् । अ॒मृत॑म् । मतो॑भ्य । कृ॒त्वी 1 सऽव॑र्णाम् । अ॒द॒दुः । विव॑स्व॒ते । उ॒त । अ॒श्विनो॑ । अ॒भ॒र॒त् । यत् । तत् | आसीत् | अज॑हात् । कुँइति॑ | द्वा । मि॒थु॒ना । स॒र॒ण्यू ॥२॥ उद्गीथ अमृताम् अमृतधर्माण "ता त्वष्टु दुहितर सरण्यूम् मलेभ्य मनुष्येभ्य अप अगूहन अपगृहितवन्त सवृता कृतवन्त अपनीतवन्तो देवा | साश्व रूप कृतवतीमुत्तरेषु कुरुषु नाशितवन्त इत्ययं कृथ्वी कृत्वा चान्याम् सवर्णाम् तरसवर्णाम् अददुः दत्तवन्त विववस्वते । सा च तेन सम्भक्ता सती उत अपि च अधिनौ अभरत गर्भभूतौ स्वोदरे धारितवती, जनितवतीत्यर्थ । यत् तत् साधं रूपमस्या आसीत् अभूत् तन रूपेण अनहाल १ सकारों द्वौ मिथुनौ दुहिनृपुनौ यमीयमौ उ-कार समुचये । त्यस्वती" च विवस्वत एव सरन्यू ॥ २ ॥ वेङ्कट० अप अगूहन् देवा "अमृताम् सरण्यूम् अपनीतवन्तो" मनुष्येभ्य उत्तरान् " कुरुन् प्रति । कृत्वा च सवर्णम्" अददु " विवस्वते । अपि च अश्विनौ सा अधा यभार * विवस्थता व्यक्तम् ७ यत् रेत १२. इथुक वि. सूको 1. खात्री त्रि, वा वि, वाघ्र सं. २ बाजि विर ३ 'देवचक्षणम् वि भ', 'इचलक्षण ४४ चाझामाहरोह मूको. ५ स्लोगन मूको. ६. शुक्ल वि', 'क्लै त्रि' अ ८ त शुक्लचिअ तच्छुक्ल वि. ९ शान्तृवि अ', 'क्ला तुर्वि', 11. से दुद्दि वि, सो दुद्दि" अवि. ७. प्रति 19. 'रास वि' अ', 'रात्र वि' १५ स चलातत्रि भ म्यम् वि अ १०. कृना वि'अ'. १३-१३ तासराण्युमरतो विभ १६. ममृदु वि' अ', १७१७ विवस्व