पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्य ३२५० वेङ्कट० नवममन्त्र पूर्वसूचे ( १०, ११,९ ) व्याख्यात ॥ ९ ॥ इति सप्तमाष्टके पष्ठाध्याये द्वादशो वर्ग ' ॥ [ १३ ] 'आदिईविर्धान विवस्वानादित्यो वा ऋपि हविर्धाने देवता निष्टुप् छन्द, पञ्चमी जगती । ● यु॒जे वा॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्व श्लोक॑ एतु प॒थ्ये॑व सूरेः । शृण्वन्तु विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥ १ ॥ ॥ यु॒ज । वा॒म् । ब्रह्म॑ । पू॒र्व्यम् । नम॑ ऽभि । नि । श्लोक॑ । ए॒तु । प॒थ्या॑ऽइव । सु॒रे । शृ॒ण्वन्तु॑ । विश्वे॑ । अ॒मृत॑स्य । पु॒त्रा । आ । ये । धामा॑नि । दि॒व्यानि॑ । त॒स्थु ॥ १ ॥ बेङ्कट० विवस्वानादित्य । हविर्धानदेवतम् । युवयो चहनार्थम् प्रनम् ब्रह्म युनज्मि नमस्कारै | प्रह्मणा वा| "एत्ते देवा युअते यद्धविधाने' इत्युक्तम् | युवयो पशब्द वि एतु निगच्छतु अडकुरो यथा, प्राज्ञस्य निर्गच्छति वाग् अपि वा यथा । युद्ध सरतो वीरस्य मार्गेण यथा शब्द उत्तिष्टति तथा उत्तिष्ठतु | त शब्दम् शृण सर्वे पुश प्रजापतेः आ तिष्ठन्ति ये दिव्यानि स्थानामि ॥ १ ॥ [ अ ७, अ ६६ व १२० य॒मे इ॑व॒ यत॑माने॒ यदे॑तं॒ प्र वो भर॒न् मानु॑पा देव॒यन्त॑ः । आ सौदतं स्वमु॑ लोकं विदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः ॥ २ ॥ य॒मे इ॒वेति॑ य॒मेऽइ॑व । यतमाने इति॑ । यत् । ऐत॑म् | म । वा॒ाम् । अ॒र॒न् । मानु॑षा । दे॒व॒ऽयन्तै । आ । स॒दतम् ।स्वम् । ऊँ इति॑ । लो॒कम् । विदा॑ने॒ इति॑ । स्वा॒स॒स्थे इति॑ सु॒ऽआ॒स॒स्थे॑ भ॒वत॒म् । इन्द॑वे । न॒ ॥ गमनहविर्घारणादिस्वाधिकारकर्मणि' यन कृतवती उद्गीथ० यमे इव सुसदृशे यतमाने परस्परण सद्गच्छमाने या यत् यदा ऐतम् गतवती स्थो युवा हविर्घानस्थान प्रति, तदा वाम् युवाम् हविर्धानशकटे द्वे अपि प्र भरन् प्रभृतव तो हविधान प्रति शाहृतवन्त इत्यर्थं, मनुष्या ऋत्विजश्च यजमाना दवयात देवान् यष्टुमिच्छन्त सन्त । एतद् ज्ञात्वा भा सौदतम् निपोदत स्वस्वस्थाने वितृतमित्यर्थ । उ-कार पदपूरण । स्वम् आत्मीयम् लेकम् स्थान इविधान- गृहाख्यम् विदाने असाधारणत्वेन जानती आसाद्य घ स्वासस्थे सुस्थाने स्वासने भवतम् इदवे न अस्माकमिन्दारर्थाय ॥ २ ॥ १.१ नास्ति मूको. २-२ 'यदि भ देव विडा ५ मदुरो मूको धारणादिवाधिकार कम न मूको °स्वादिस्य वि. ३ ७ ६ वि अ. ६ नास्ति वि. १. प्रमवन्तो मूको. नास्ति वि भ ४४ पत ८ नास्ति मूको, ९ गमन