पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् १२, मं ४ ] दशमं मण्डलम् विधति व यात्रापृथियो । सकलजगत स्थिति कुन्तीत्यर्थ । तथापि खावृक् स्वार्जन हविराधारस्यान सस्कर्तृत्वाद् नेतृत्वाध स्व दत्तिरेवेत्यर्थः । देवस्य तवामे अमृतम् देवान इविरित्यर्थ | हविषा त्वमेव जगत् पुष्णासि', 'नान्य कचिदित्यये । 7 सर्वे देवा वृष्टिमदानद्वारेण पुष्णन्तीति वेठ, न, यतः विश्व देवा. अनु गुः शद्रभावार्थम् अनुगच्छन्ति । तत् तदा ते तक सम्बन्धि त्वत्प्रदानकर्तृकमित्यर्थ । यजु यज्ञम् दुहे दोग्धि प्रक्षरति । यत् यदा वा एनी एतवणी शुद्धस्वरूपा या भाहुति स्तुतिन त्वयि हुता वृता च सती दिव्यम् दिवि भवम् घृतम् 'घृक्षरणदीप्यो । क्षरत् दीप्त वा, आदित्यमण्डले भवमित्यर्थ, वा वारि मृष्टयुदकम् । अतस्त्वमेव सस्काराहुत्याभाराद्विद्वारेण जगता स्थिति करोपीत्यर्थ ॥ ३ ॥ चेङ्कट० स्वार्जनम् अग्ने उदकम् यदि तेजसा उत्पद्यते, अस्माद् उदकाद् जाता सोपधयो द्यावा- पृथिव्यौ धारयन्ति । सर्वे" तोतार तत् सव दानम्" अनु गायन्ति । दोग्धि यत् श्वेता दीसि ३ दिवि भवम् क्षरद् उदकमिति ॥ ३ ॥ अचमि व वर्षायापो॑ घृतस्तु द्यावा॑भूमी शृणुतं रो॑दसी मे । अह॒ा यद् द्यानोऽसु॑नीति॒मय॒न् मध्वा॑ नो अन॑ पि॒तरा॑ शिशीताम् || ४ || अची॑मि। च॒ाम् ।वर्षीय। अप॑ ॥ घृ॒त॒स्नु॒ इति॑ घृ॒तस्न् । पावा॑भूम॒ इति॑ ॥ शृ॒ण॒तम् । रो॒द॒सी इति॑ । मे॒ । अहो । यत् । द्यावं । असु॑ऽनीतिम् । अय॑न् । मधः॑ । नू । अत्र॑ । पि॒तरा॑ । शि॒शीताम् ॥४॥ उद्गीथ० हे अग्ने वर्धाय अस्वल्य , प्रोत्सपेयेत्यर्थ, अप कर्म । अग्निना कर्मणि प्रोत्सर्पिते अग्निप्रसादेन चाभ्यनुज्ञाते व अर्चामि 'ऋच स्तुतौ । स्तौमि चाम् युवाँ हे घृतस्नू वृष्टयुदकस्य प्रसवित्र्यो । द्यावाभूमी | द्यावापृथिव्यौ । एतज्ज्ञात्वा मे मम, स्तुतीरिति शेष | मृणुतम् हे रोदसी द्यावापृथिव्यौ । कस्मादेव अयोमि यत् यस्मात् कहा " अहरिति अना" सामर्थ्याद अहोरानसाध्य कर्मोच्यते । सप्तभ्येकवचनस्य च था आदेश । अनि अहोरानसाध्ये कर्मणि क्षझिना प्रोत्सर्पिते सति यात्र सामर्थ्यात् पृथिव्यश्च असुनीतिम् असुरिति प्रज्ञा तथा परिसमाप्ति नीयत इत्यसुनीतिरन स्तुतिरुच्यते । ता श्रोतुम् अयन गच्छन्ति, अत एव प्रवीमि । श्रुत्वा च स्तुतिम् अग्निसाध्य कर्मणि तद्नु ज्ञानेन मध्वा वृष्ट्युदकेनन अस्माकम् अत्र लोके वा, वर्तमानम् इति शेष पितरा सर्वस्य मातापितृभूते द्यावापृथिग्यौ शिशीनाम् 'शो तनूकरणे' इत्यस्यैतद्रूपम्। 'शिशीते शृङ्गे' ( ऋ ५२, ७ ) इति यथा । तनूकरणेन चात्र सहकारो लक्ष्यते । खानपानाचमनसस्यनिष्पादनादिसस्कारेण सस्कुरुतामित्यर्थ ॥ ४ ॥ 3 9. देवा वि २ दुष्ण वि ", पूष्णा अ, पुष्णा वि. हारेण प्रदानद्वारेण विप; टिद्वारेण स क यूको ९ किवि भ ८ "कवि अ', १२. 'प्ति त्रि' ' १४ प्रज्वल दि विरंग १८ मनस्यनिष्पा मूको ०४०६ १० "पति वि १५ स्टोम मूको. ३३ माया वा अविश् १४४ वृष्टि ६ रति मूको 9. ध में वि १६. स्तुनिरि० मूको ७ परवामि मूको. १२, गन' वि स. १७ १७ अदरित्व क्ष