पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वै सभाध्ये परा॑मानमनस्यवो॒ विप्र॑म॒भि प्र गोयत | सुप्त्राणं दे॒ववी॑तये ॥ २ ॥ पत्र॑मानम् । अ॒व॒स्य॒त्र । त्रि॒िप्र॑म् । अ॒भि प्र । गा॒य॒त॒ । सु॒स्थानम् | दे॒तये ॥ २ ॥ बेट० पवमानम् हे रक्षणकामा " मेधाविनम् अभि प्र गायत अभिपूपमाणम् देवपानाम गा पन॑न्ते॒ नाज॑मातये॒ सोमा॑ः स॒हस्र॑पाजसः | गृ॒णाना दे॒ववी॑तये ॥ ३ ॥ पर॑न्ते । वाज॑ऽसातये । सोमा॑ । स॒हस्र॑ऽपाजस | गुणाना | दे॒वऽवीतये ॥ ३ ॥ वेङ्कट० क्षरन्ति अनलाभाय गामा बहुच स्तूयमाना यज्ञार्थम् ॥ ३ ॥ 1 1 उ॒त नो॒ घाज॑मातये॒ पव॑स्त्र बृह॒तोरियैः । सु॒मदि॑न्दो सु॒वीर्य॑म् ॥ ४ ॥ उ॒त । न । वाज॑ऽसातये । पत्र॑स्त्र | बृद्धती इथे । घुमत | इ॒न्दो इति॑ । सु॒ऽत्रीर्य॑म् ॥ ४ ॥ वेङ्कट० अपि च अस्माकम् अनलाभाप परम्वर मद्दती इस धारा दीसिमत् इन्६|| सुवीर्यम् । अपि वा आयुध वाजसाति ॥ ४ ॥ . २९६८ । ते न॑ सह॒स्रिणी॑ र॒थं पव॑न्ता॒मा सु॒वीर्य॑म् । सु॒वाना दे॒वास॒ इन्द॑वः ॥ ५॥ ते। न॒ । स॒ह॒स्रिण॑म् । र॒यिम् । पर्य॑न्ताम् । आ । सु॒वीर्य॑म् | सुवा॒ना | दे॒वा | इन्द॑व ॥५॥ चेवट० ते न सहससङ्रयम् धनम् आ पवताम् सुवीर्यम् व अभिमाना देवा इन्दव ॥ ५ # ९० इति पष्टाष्टके भष्टमाध्याये प्रथमो वर्ग १० ॥ अत्या॑ हिदा॒ाना न दे॒तृभि॒रसृ॑तं॒ वाज॑सातये | वि वार॒मव्य॑मा॒शवः॑ ॥ ६ ॥ अत्या॑ । द्वि॒याना । न । द्दे॒तृऽभि॑ । अ॒सृ॑प्रम् | वाज॑ऽसातये । वि । नार॑म् । अन्य॑म् । आ॒शवः॑ ॥६॥ वेङ्कट० अश्वा प्रेर्यमाणा इव भेरकै विन्ते" पवित्रम् युद्धाय सोमा ॥ ६ ॥ वाश्रा अ॑प॒न्तीन्द॑वोऽभ व॒त्सं न धे॒नव॑ः । दध॒न्वि॒रे गर्भस्त्योः ॥ ७ ॥ श्रा । अर्धन्ति । इन्द॑य । अ॒भि । वत्स॒म् । न । धे॒नः । अ॒न्वि॒रे । गभ॑स्त्यो ॥ ७ ॥ येट० शब्दमरिण गच्छन्ति इन्दव १२ वत्सम् इव धेनव " भियन्ते च बाहो ॥ ७ ॥ [ अ६, ८, १ अ जुष्टि॒ इन्द्रा॑य मत्स॒रः पव॑मान॒ कनि॑क्रदत् । विश्वा॒ अप॒ द्विषो॑ जहि ॥ ८ ॥ जुष्ट॑ । इन्द्रा॑य । म॒स॒र । पर्य॑मान | कनि॑क्रदत् । निश्वा॑ । अप॑ । द्विषि॑ । हि॒ ॥ ८ ॥ १ "क्षका" मूको २२ ५. "बल दि अ १० १० ४ "मवि' भ मूत्रो ९ जानू वि' भ' वि. १३ येन वि प्रियागत विभ ६.वि, नास्ति भूको 11. वि' मं', 'तेनल' वि ● "साति वि, सानि भ वि ८. न १२ देव दि भ', 'देव