पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२३८ ऋग्वेद सभाध्ये [ अ ७, अ६ व ८० निर्देडात दुखम् निगच्छात् नियमेन गच्छति प्राप्नोति । 'भ्रातृभगिन्योश्च परस्परं श्री तिर्येन केनचिदुपायेनाइय कार्यत्यभिप्राय | काममूना काममोहिता सती, अथवा मूड् बन्धने, कामेन बद्धा गृहीता वशीकृता सती बहु नाना रपामि प्रलपामि । एतत् ज्ञात्वा तन्वा स्वशरीरेण मे मम तनुम् शरीरम् सम् पिवृग्धि सम्पर्चय सम्भोगेन सइलेपय', सम्भुव मामित्यर्थ ॥ ११ ॥ वेङ्कट० किम् स भ्राता भवति, यत् यस्य स्वखादि नाथरहित भवति । किम् या सा स्वसा भवति, यदि उपद्रव अस्य अभिगच्छति । सति भ्रातरि सा अहम् काममूद्धिता बहु एतत् विलपामि । शरीरेण शरीर मदीयम् सम् पर्चय ॥ ११ ॥ न वा उ॑ ते त॒न्वा॑ त॒न्वँ सं प॑पृच्यां पा॒पमा॑हुर्यः स्वसा॑रं नि॒गच्छत् । अ॒न्येन॒ मत् प्र॒मुद॑ः कल्पयस्व॒ न ते॒ भ्रता॑ सु॒भगे वष्ट्ये॒तत् ॥ १२ ॥ न । वै । ऊ॒ इति॑ ।ते॒ । त॒न्वा॑ो । त॒न्त्र॑म् । सम् । प॒पृ॒च्या॒ाम् । पापम् आ॒हु ।य । स्वसा॑रम्।नि॒ऽगच्छत् । अ॒न्येन॑ । मत् । प्र॒ऽमुद॑ । क॒ल्पय॒स्व॒ । न । ते॒ । भ्राता॑ । सु॒भगे | वृष्टि | ए॒तत् ॥ १२ ॥ उद्गीथ० यम आइ | न वै निपात एवार्थे । उ निपात पदपूरण नैव ते तव तन्वा तन्वम् शरीरम् आत्मीयम् सम् पवृच्याम् सम्पर्चयामि सम्भोगेन सलेपयामि, नैवाह त्वा सम्भोक्तुमिच्छामोत्यर्थ । कस्मात् कारणात् । यत पापम् पापकारिणत पुरुषम् आहु वदन्ति शिष्टा, य स्वसारम् भगिनीम् निगच्छात् नियमेनोपगच्छति सम्भुङ्क्त इत्यर्थ | एतज्ज्ञात्वा मत् मत्त अन्यन अन्यतरेण त्वद्योग्येन पुरुषेण सह प्रमुद्र महर्थान् सम्भोगल निर्वर्तयेत्यर्थं । ते तत्र भ्राता हे सुभगे ! न वष्टि न कामयते नेच्छति कर्तुम् एतत् | मैथुन त्वया सद्द नेच्छामीत्यर्थं ॥ १२ ॥ क्षणान् करपयस्व समर्थय वेङ्कट० न खलु तव शरीरेण मदीय शरीरम् सम् पर्चयामि पापम् तम् आहु, य स्वसारम् निगच्छति । तथा सति मत्त अयेन प्रमोदनानि कत्पयस्व | न ते भ्राता सुभगे। कामयते 'त्वदुक्तम् एतत् ॥ १२ ॥ बतो ब॑तासि यम॒ नैर ते मनो हृद॑यं चाविदाम | अ॒न्या किल॒ त्वा क॒क्ष्वे॑ यु॒क्तं परि॑ ते॒ लिवुजेन वृक्षम् ॥ १३ ॥ च॒त । च॒त । अ॒सि॒ । यम॒ । न । ए॒व । ते॒ | मन॑ । हृद॑यम् । च॒ । अ॒नि॒द॒ाम॒ । अ॒न्या । किल॑ । लाग् । क॒क्ष्ऽइव | युक्तम् । परि॑ । स्व॒ते॒ | लियु॑जाऽइव | वृक्षम् ॥ १३ ॥ उद्गीथ० यमी यम कामयमाना रोन प्रत्याख्याता सती सेध्ये तमाइ । यत इति निपातः भनिए ४४. काहीना कपकरित विभ 11. आता भगियो परस्पर वि भान गियात परस्पर वि १ गूड् अ वि. ५ कारम् वि अ', 'कामच्छिता जि वि भ. → सभ ८ नाति वि. ९९ °दुसमेतत् वि', 'दुश्मेस्सत् भ ३. सा ६. माहित .