पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वि भाभा. ग्रन्थमाला - २४ ऋग्वेदः पदपाठेन च यथोपलम्भं रुकन्दस्वाभ्युद्गीथीये भाप्ये, बेङ्कटमाधवीया व्याख्या, सायणभाप्यानुसारिणी मुद्गलीया वृत्तिर् इत्येतैश्च पाठविमर्शोपयिकैः पाठभेदादिटिप्पणैश्च संयोज्य श्रीमदेवः, अमरनाथः, के. एस्. रामस्वामिशास्त्री, पीताम्बरदत्त इत्येषां सायुज्यभाजा विश्ववन्धुना संपादितः तत्र चाऽयं नवममण्डलादितो दशममण्डलस्य १-४५ सूक्तान्तः ६ष्ठो भागः होशिआरपुरम् विश्वेश्वरानन्द-वैदिकशोध-संस्थानम् २०२१ वि.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol5.djvu/३&oldid=395055" इत्यस्माद् प्रतिप्राप्तम्