पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०३४ ऋग्वेदे सभाष्ये [ अ ७, अ ६, व ६, उद्गीथ० गर्ने नु नौ नु निपात एवार्थे । गर्भ एव । गर्भावस्थायामेवेत्यर्थ । आवाम् दम्पती जायापती क सर्वरय जनयिता कृतवान् । एकोदरे सहवासस्य तत्कृतत्वात् । जनिता देव त्यष्टा प्रजापति सविता सवस्य प्रसविता | शुभाशुभस्याऽभ्यनुज्ञातेत्यर्थ | विश्वरूप सर्वात्मक इत्यर्थ । यत एवमत नकि न केचित् प्र मिर्नात प्रहिंसन्ति लेपयन्ति अस्य कर्माणि यदनेन' प्रजापतिना कृत शुभमशुभ वा तत् प्रमाणम् अवश्य कर्तव्यम् । तस्माद् गर्भावस्थायामेवाऽऽवयो प्रजापतिवृते दम्पतित्वे सति सम्भोग कुर्वित्यभिप्राय । किञ्च वेद जानाति नौ आयो अस्य द्वितीया पठा। इद दम्पतित्व मातुरुदरे सहवास शनिवम् पृथिवी उतरूपि च द्यौ त्रयोऽपि लोका. जानन्ति । नेतद् गृहितु शक्यत इत्यभिप्राय ॥ ५ ॥ ७ चेङ्कट० यम्यास्तिस गर्ने एवं आवाम् जनयिता प्रजापति दम्पती चकार देव त्वष्टा प्रसविता सर्वस्य नानाविधाना रूपाणा कर्ता 'सहसयुगलभूतौ अवासयत् । न केचित् अस्य प्रजापते प्र हिंसन्ति प्रतानि | वद भाजयो इद वचन साक्षिभूता द्यौ च पृथिवी च ॥ ५ ॥ “इति सप्तमाष्टक पढाध्याये पष्ठो वर्ग १ 11 को अ॒स्य वे॑द प्रथ॒मस्याह्नः क ई ददर्श क इह प्र चौचत् । बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ व्रन आहो वीच्य॒ा नॄन् ॥ ६ ॥ क । अ॒स्य । वे॒द॒ । प्रच॒मस्य॑ | अह॑ । क । ई॒म् | ददर्श | कः | इ॒ह | प्र | घोच॒त् ! बृ॒ह॒त् । मि॒त्रस्य॑ । वरु॑णस्य । धार्म । कठ् । ऊँ इति॑ । ब्र॒त्रु । आ॒ह॒न॒ । वोच्य | नॄन् ॥ ६ ॥ उद्गोध० व वेद को जानाति अनुमानेन अस्य एतत् । द्वितीय स्थान व्यत्यथेन पष्ठ्येषा | एतद्गम्यागमनम् प्रथमस्य अह्न सम्बन्धि । प्रथमेऽनि यत् क्रियते तदनुमानमाथित्य न कश्चिदपि ज्ञातुं शक्नोतीत्यर्थ । क ईम् को वा ददर्श पश्यति । न कश्चिदपोत्यर्थ । प्रत्यक्षत अथ दृष्ट क्थश्चिद् एकेन कनचिद् आवाभ्या "नियमाण मैथुन वत्" क इह लोके प्र योषत् भद्रवीति प्रख्यापयति । न कश्चिदपीत्यर्थ । अथ मित्रावरुणौ जानीत पश्यत यत् वृहत् महत् मित्रस्य वरुणस्य च धाम जन्म अभिनन । अभिजनवता वाचकत्व परव्यसन प्रति भयुक्त मिति । "प्रज्ञात नापि तो प्रत्यक्षत पश्यत । अथ दृष्ट कथचिसापि प्रख्यापयत १५ इत्यभिप्राय | एवमवस्थिते वस्तुनि छन् उ प्रव कच्छब्दोऽत्र शिशब्दार्थे । उशब्द शब्दार्थे कि या प्रयोपि त्वम् हे आहन | आइन्त ! मर्यादया हिंमित ! वाच्या बोच्यादिनरक नृत् मनुष्यान् । स्वस्तशुभाशुभकर्मापेक्षया मनुष्यादिप्राणिना नरक्पातन स्वर्गप्रापणेन धा निमहानुमइयो कर्त । इत्यधं ॥ ६ ॥ ११. नास्ति चिं. २. नारित मूको. ३. यदने वि मूको ६६. तो वि अ', 'हीवास जि. 9. "ते वि' अ'. दि. १०-१० भास्ति मूको 21. "देतेन विभ १२-१२ १३ वापर मूहो. १४१४. प्रज्ञातनापि भूयो १५ पश्यति मूको ५.५ म 8 "तिन वि" म" ८. बाद कि ९ साक्षीभू "माणमयन वि"; "माण मथन म वि १६. मध्यान्याय” मूत्रो.