पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७, मँ ७ ] दशमं मण्डलम् ३२०१ मानुपहोत्रा 'देवयागं मा कार्योः । यतः ते तत्र सम्बन्धि देवयागकर्म किन् कृणवत् करोति पाकः पक्तव्यप्रज्ञः अरचताः अप्रज्ञानो मानुषो होता | स्वयाsनधिष्टितो न किञ्चिदपि जानातीत्यर्थः । किञ्च यथा येन प्रकारेण अयजः यजसि त्वम् देव! ऋतुभिः ऋतुदेवताभिः सह यागकालेर्वा देवान् एव एवम् यजस्व तन्वम् | स्वमात्मानमित्यर्थः । हे सुजात शोभनजम्मन् ! शोभनदेवयागकमर्थमुत्पन्न ! वा ॥ ६ ॥ वेङ्कट० स्वयम् एव यजस्व दिदि स्थितान्' देव!" देवान् । 'किम् तन करोति पक्तव्यप्रशः अप्रचेताः मनुष्यः | यथा त्वम् अयजः अन्यान् देवान् स्वेषुस्त्रेषु कालेपु तथा आत्मानमपि यजस्व सुजात | इति ॥ ६ ॥ भवा॑ नो अग्नेऽवि॒तोत गोपा भवा॑ वय॒स्कृदु॒त नो॑ वयो॒धाः । राखा॑ च नः सुमहो ह॒व्यदा॑ति॒ त्रास्त्रोत न॑स्त॒न्वो॑ अप्र॑युच्छन् ॥ ७ ॥ भत्र॑ । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । उ॒त । गो॑पाः । भव॑ | व॒यःऽकृत् । उ॒त । न । वय॒ऽधाः । रास्वं॑ ३ च॒ १ नः॒ः । सु॒ऽमह॒ः । ह॒व्यऽददा॑तिम् । त्रास्मै॑ । उ॒त । नः॒ः । त॒न्व॑ः । अप्र॑ऽयुच्छन् ॥७॥ 1 उद्गीध० हे अभं! नः अस्माकम् अविता भव दृष्टभयेभ्यो रक्षिता भूयास्त्वम् । उत अपि च गोपाः अदृष्टभयेभ्यः गोप्ता भूयाः । भव वयस्कृत् वयसाऽन जीवितं लक्ष्यते । ओवितस्य च समप्रस्य कर्ता भूयाः । उत न वयोवाः वयसोऽन्नस्य च दाता भूया | रास्व च देहि ध देवेभ्यः नः अस्माकम् स्वभूताम् हव्यदातिम् इविषो दार्ति हे सुमहः | सुठु महन्! "सुपूज्य ! चा" । ञास्व पालय उत अपि च नः अस्माकं स्वभूताः तन्वः शरीराणि अप्रयुच्छन् अप्रमाधन ॥ ७॥ बेङ्कट० भव अस्माकम् अग्ने | रक्षकः अपि च गोपायित्ता परेभ्यः प्रवलेभ्यः | "भव अन्नस्य कर्ता अनिच अनस्य दाता । देहि च अस्मभ्यम् सुपूजन ! १"यज्ञम्, त्रायरय व्यदि" च अस्माकम् शरीराणि अप्रमाद्यनू" ॥ ७ ॥ २' इति सप्तमाष्टके पष्ठाध्याये द्वितीयो वर्गः ॥ [<] "त्रिशिरास्त्वाष्ट्र ऋषिः । अग्निर्देवता, अन्त्यानां तिसृणाम् इन्द्रः | त्रिष्टुप् छन्द । प्र के॒तुन बृह॒ता या॑त्य॒ग्निरा रोद॑सी घृष॒भो रो॑रवीति । दि॒वश्चि॒दन्तो॑ उप॒माँ उदा॑नल॒पामु॒पस्थे॑ महि॒पो च॑वर्ध ॥ १ ॥ २. तद मूको. ३. 'ता वि ७. धम् वि भ ८. 11. वरपडे मूको. १२-१२ पूजनादि १४-१४ भरानम् दि अः पठन्नस पि वि भ'. १८-१८ नास्वि मो. १-१. "यागमाकाधीः भूको, ५.५. कितरिम'. ६. व वि थ, स्व जि. १०. गोरि मूको. वि १३ १० वि म. १६-१६ यज्ञस्वापि वि१७'दाघनु म या विभ ४. 'यम् वि अ ९. खेपु वि मुजया जि १५. वि. म.