पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०, म ५ ] नवमं मण्डलम् २९६३ दि॒न । नामा॑ । त्रि॒ऽच॒क्षण । अव्य॑ | रै | य॒ते । सोम॑ । य | सु॒ऽतु॑ । क॒वि ॥ ४॥ I येङ्कट० अन्तरिक्षस्य नाभिभूत विचक्षण शवे वाले पूज्यते पूयमान स्तूयते सोम, य सुप्रज्ञ चात ॥ ४ ॥ यः सोमः॑ः क॒लशेष्ाँ अ॒न्तः प॒विन॒ आहि॑ितः । तमिन्दुः परि पस्वजे ॥ ५ ॥ य । सोम॑ । अ॒ग्ने॑षु॒ । आ । अ॒ तरिति॑ । प॒निने॑ । आऽहि॑ित । तम् । इन्दु॑ । परि॑ । स॒स्बजे ॥ ० सोम च पवित्रस्य अन्त आहित तमू स्वाशभूतम् इन्दु देव अनुप्रविशति ॥ ५ ॥ य शेषु आस्ते, य 9 इति पष्ठाष्टके सप्तमाध्याये अष्टाविंशो वर्ग ५ ॥ प्र नाच॒मिन्दु॑रिष्यति स॒मु॒द्रस्याधि॑ि वि॒ष्टपि॑ । जन्च॒न् को मधुश्च॒त॑म् ॥ ६ ॥ प्र । वाच॑म् । इदु॑ । उ॒ष्य॒ति॒ । स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ । जिन्व॑न् | काश॑म् | मधुऽश्चुत॑म् ॥ घेङ्कट० प्रेरपति सोम वाचम् अन्तरिक्षय विष्टब्धे स्थाने प्रीणयन् मेघम् मधुन च्यावकम् इति ॥ ६ ॥ नित्य॑स्तो उन॒स्पति॑ध॒नाम॒न्तः सं॑व॒र्दुष॑ः । हि॒न्वा॒ानो मानु॑पा युगा ।। ७ ।। निय॑ऽस्तोन । वन॒स्पति॑ । धी॒नाम् ॥ अ॒ तìरति॑ । स॒त्र॒ ऽदुवं॑ | हि॒न्वा॒ान | मानु॑षा | यु॒गा ॥७॥ येट० सन्ततस्तोत्र बनाना पालयिता कर्मणाम् अत अमृतस्य दोग्धा प्रोणयन् 'मानुषाणि अहानि अद्दीनैकाहात्मकानि इति ॥ ७ ॥ अभि प्रि॒या दि॒वस्प॒दा सोमो॑ हिन्वा॒नो अ॑र्प॑ति । निम॑स्य॒ धार॑या क॒नः ॥ ८ ॥ अ॒भि । प्रि॒या । दि॒व । प॒दा | सोम॑ | हि॒न्वा॒ान | अर्पति॒ | निप्र॑स्य | धार॑या । क॒वि ॥ ८॥ पेट अभि अर्पति प्रियाणि स्थानानि अन्तरिक्षात् सोम प्रेर्षमाण मेधाविनः धारया कान्त ॥ ८ ॥ आ प॑वमान धारय र्यि स॒हस्र॑वर्चसम् | अ॒स्मे इ॑न्दो स्वा॒भुन॑म् ॥ ९ ॥ आ | पन॑मान॒ । धार॒य॒ । र॒यिम् 1 स॒हस्र॑ऽअर्चसम् । अ॒स्मे इति॑ । इ॒न्द्रो॒ इति॑ । स॒ऽआ॒भुन॑म् ॥ ९ ॥ भूको वि अ. २ य सामय वि. म. ३ म मूको ६. 'यादा भ'वि', ● ●े कामकाहानि भ ४ खम् विम ५५. नास्ति