पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये । परि॑ । ऊ॒ इति॑ । सु । प्र । ध॒न्व॒ वाज॑ऽसातधे । परि॑ । वृ॒त्राणि॑ । स॒क्षणैः । द्विपः | तरध्यै | ऋणड्याः । नः | ईयसे ॥ १ ॥ घेङ्कट० व्यरुणत्रसदम्यू | परिप्र' गच्छ सुद्ध अनलाभाय । परि गच्छ शत्रून् सहनशीलः | वदेवोक्तम् – द्विषः तम् ऋणानां यापयिता श्वम् अस्माकम् परिगच्सीति ॥ १ ॥ अनु॒ दि स्वा॑ सु॒तं सो॑म॒ मदा॑मसि म॒हे स॑ये॒राज्य | बाज अभि पंवमा प्र गा॑हसे ॥ २ ॥ 1 अनु॑ । ह्रि । त्वा॒ा । सु॒तम् । सोम॒ | मदा॑मसि | म॒हे । स॒मर्य॒ऽराज्यै । वाजा॑न् । अ॒भि । ए॒व॒मा । | ग्राहसे ॥ २ ॥ बेङ्कट० हे सोम | सुतम् श्वाम् वयम् अनु दि स्तुमः । स त्वं महति समर्थराज्ये समनुष्यं त्वदीय राज्यम् अनुपालयितुं शत्रुघलानि पवमान | 'अभि प्र गाइसे' इति ॥ २ ॥ अर्जीजनो हि प॑वमान॒ सबै वि॒धारे शक्म॑ना पर्यः । गोजीरया रंमाणु: पुरंध्या ॥ ३ ॥ [ अ ७, अ५, २२. अजौजन | हि । [चमान॒ । सूर्य॑म् । वि॒ऽधारै । शक्म॑ना । पर्यः । गोडजरिया | रहेमाणः पुरम्डव्या ॥ ३ ॥ घेङ्कट० अजीजनः हि स्वम् पवमान ! सूर्यम् पयसो विधारके अन्तरिक्षे बलेन स्तोतॄणां प्रेरितपशुकेन प्रज्ञानेन युक्तः वेग कुवंद्विति ॥ ३ ॥ अजजनो अमृत॒ मर्त्येष्वाँ ऋ॒तस्य॒ धम॑न्न॒मृत॑स्य॒ चारु॑णः । सदा॑मरो वाज॒मच्छा सनिँयदत् ।। ४ ।। । अजी॒जनः । अ॒मृ॒न । मदे॑षु । आ । ऋ॒तस्य॑ । धर्म॑न् । अ॒मृत॑स्य । चारु॑णः । सदा॑। अ॒स॒र. । वाज॑म् । अच्छे । सर्निस्यदत् ॥ ४ ॥ चेङ्कट० अजोजन स्वम् अमृत | मर्येषु सूर्यम् उदकस्य धारके अमृतस्य कल्याणस्य अन्तरिक्षे । सदा च सरर्सि' सङ्मामम् अभि भजन् ॥ ४ ॥ अ॒भ्य॑ये॒ हि श्रन॑सा त॒तानि॒थोत्सं न कं चि॑िजन॒पान॒मक्षतम् । शर्वाभि॒र्न भर॑माणो गर्भस्त्योः ॥ ५ ॥ विभ २. नास्ति वि. ३. तज्ञम् विल'. ४. समर्थ्यराज्य वि समर- म्ये वि' म'. ५. ये मया वि. ६०६. अभिप्राणस वि अभियाइस वि* अ. ७. प्रज्ञेन अॅ. ८. नाहित