पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८० ऋग्वेदे समाप्ये इन्द्रा॑य पचते॒ सः सोमो॑ म॒रुत्व॑ते सु॒तः । स॒हस्र॑धारो॒ अत्यव्य॑मर्पति॒ तमी॑ मृ॒जन्त्य॒ायच॑ः ॥ १७ ॥ [ अ५, अ५ व १५. इन्द्रा॑य । प॒च॒ते॒ । मद॑ः । सोम॑ः । म॒रुत्व॑ते । सुतः । स॒हस्र॑ऽधारः । अति॑ । अ॒भ्य॑म् । अ॒प॑ति॒ । तम् । इ॒मति॑ । मृजन्ति॒ | आ॒यवः॑ः ॥ १७ ॥ येङ्कट० इन्द्राय पवते मदकर गोमः महत्वते अभिपुतः । सहस्रधारः अति गच्छति पवित्रम् | तम् इमं शोधयन्ति ऋत्विजः ॥ १७ ॥ पुनश्च॒म् ज॒नय॑न् म॒तिं क॒विः मोमो॑ दे॒वेषु॑ र॒ण्यति । अ॒पो वसा॑न॒ः परि॒ गोभि॒रुत्त॑र॒: सी॑द॒न् वने॑ष्वव्यत ॥ १८ ॥ पुना॒नः । च॒म् इति॑ । ज॒नन् । म॒तिम् । क॒विः । सोम॑ः । दे॒वेषु॑ । र॒ण्यति॒ । अ॒पः । वन । परि॑ । गोभिः । उत्तर | सीद॑न् । वने॑षु । अ॒व्यत ॥ १८ ॥ घे० अभिपूयमाण चस्वो जनयन स्तुतिम् मेधावी सोमः देवेषु रमते । उदकानि भाच्छादयन् परि वीयते गोविकारे उद्गत्ततरः सीदन् पात्रेषु ॥ १८ ॥ ताहं सौम शरण मुख्य ईन्दो द्वि॒िवेदि॑वे । पु॒रूणि॑ चम्रो नि च॑रन्ति॒ मामच॑ परि॒ति॒ ताँ इ॑हि ॥ १९ ॥ तव॑ ॥ अ॒हम् । सोम॒ । र॒रण । स॒ख्ये | इ॒न्द्रो॒ इति॑ । दे॒वेऽदि॑वे । पु॒रूणि॑ । ब॒भू॒ इति॑ । नि । चर॒न्ति॒ । माम् । अवं॑ । प॒रि॒ऽधीन् । अति॑ । तान् । इ॒हि॒ ॥ १९ ॥ चेङ्कट० तव अहम् सोम। रमेसरये इन्दो | अन्वहम् | बहूनि रक्षांसि बभ्रुवर्ण! माम् नि अव चरन्ति तान् परिधीन् त्वम् अति गच्छेति ॥ १९ ॥ उ॒ताहँ नक्त॑मु॒त सो॑म ते॒ दिवा॑ स॒ख्याय॑ भू॒ ऊध॑नि । घृणा तप॑न्त॒मति॒ सूर्य॑ प॒रः शंकुना इ॑व पप्तिम ॥ २० ॥ उ॒त । अ॒इ॒म् । नक्त॑म् । उ॒त | सोम॒ ते॒ | दिवा॑ स॒ख्याये॑ । ब॒भ्रो इति॑ । ऊध॑नि । घृ॒णा । तपन्तम् । अति॑ । सूर्य॑म् । प॒रः । श॒रु॒ना ऽइ॑व । प॒तिम ॥ २० ॥ चेङ्कट० अपि च महोराजयोः तक सख्यार्थम् अहम् "यत्रो !| रमे ऊपनि समीपे | ते वयं दीया 1. 'कर भूको. २. अभिपुन बि', 'तः सोम वि. ४. पीय मूको. ५. उद्गीयन गलतरः वि अ' उद् गनरः वि. चभूवर्ण म ८. मा भूको ९ गच्छति विक्ष. १०-१०० ३. चमो: वि; चोः वि; चद्रयोः श्र. ६. मे वि, रमते स. ७. वभुषण वि नाहित अ. ↑ त्रुटितम् वि.