पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् सू १०६, मे १२ ] । धी॒भिः । हि॒न्त्र॒न्ति॒ । वा॒जिन॑म् | वने॑ । क्रीन॑न्तम् । अति॑िऽअविम् । अ॒भि । त्रि॒ऽपृ॒ष्टम् । म॒तये॑ः । सम् । अ॒स्व॒र॒न् ॥ ११ ॥ वेङ्कट० अङ्गुलीभिः प्रेरयन्ति वाजिनम् उदके क्रीडन्तम् अविकान्तपवित्रम्' । स्तुतयः निपृष्ठम् यः स्पृशति त्रीणि पात्राणि सवनानि वेति ॥ ११ ॥ अस॑र्ज क॒लश अ॒भि म॒ीळ्हे सप्त॒र्न वा॑ज॒युः । पुन॒नो वाचं॑ ज॒नय॑न्न॒सिष्यत् ॥१२॥ अस॑र्ज 1 क॒लशा॑न् । अ॒भि । म॒हे । सः । न । वाज॒ऽयुः । पुन॒ानः । वाच॑म् । ज॒नय॑न् । अ॒सि॒स्य॒द॒त् ॥ वेङ्कट० सृज्यते कलशेपु सङ्ग्रामे अश्वः इव अन्नमिच्छन् पूयमानः वाचम् जनयन्' स्यन्दते ॥ १२ ॥ पव॑ते॒ हर्य॒तो हरि॒रति॒ ह्वरा॑सि॒ रं । अ॒भ्यर्प॑न्त्स्तो॒तृभ्यो॑ वी॒रव॒द्यः ॥ १३ ॥ पव॑ते । ह॒र्य॒तः । हरिः॑ः। अति॑ । हरा॑सि । रह्यो । अ॒भि॒ऽअषैन् । स्तो॒तृऽभ्य॑ः । वी॒रऽत्र॑त् | यश॑ः ॥ १३ ॥ घेङ्कट० पवते स्पृहणीय हरितवर्ण अति गच्छति कुटिलानि वेगेन अभिगमयन् स्वोतृभ्यः "पुत्रयुक्तम् यशः ॥ १३ ॥ ३१७५ अभि सम् स्वरन्ति अ॒या प॑वस्व देव॒यु॒र्मध॒ोर्धा असृक्षत | रेम॑न् प॒वित्रं॒ पर्व॑पि वि॒श्वत॑ः ॥ १४ ॥ अ॒या । प॒च॒म्व॒ । दे॒व॒ऽयुः । मधेः । धारा॑ः । अ॒सृक्षत॒ । रेभ॑न् । प॒वित्र॑म् । परि॑ । ए॒मि॒ । चि॒श्वत॑ः ॥१४॥ सोमस्य धाराः सृज्यन्ते । शब्दकुन् पवित्रम् वेष्ट अनया भारया पवस्व देवकामः | परि गच्छसि सर्वतः ॥ १४ ॥ ' इति सप्तमाह पञ्चमाध्याये एकादशो वर्गः ॥ [ १०७ ] 'सतर्पय ऋपयः १ भारद्वाजो वास्पस्यः, २ कश्यपो मारीचः, ३ गोठमो राहूगणः, ४ भौमोनि, ५ विश्वामित्रो गायिनः, ६ जमदनिभगवः ७ मैनावरणिसिष्ठः ) पवमानः सोमो देवता प्रगाथा ( = १, ४, ६, ८, ९, १०, १२, १४, १७ वृद्दश्यः, २,५,७, ११, १३, १५, १८) सृवीय पोदशीच द्विपा विराट्, १९-९६ प्रगाथाः (=पिमा वृहत्यः समाः सवोत्पः )। परो॒तो पि॑श्चता सु॒तं सोम॒ो य उ॑त॒मं ह॒विः । द॒ष॒न्न यो नमो॑ अ॒प्स्वः॑न्तरा सुपाय॒ सोम॒मवि॑भिः ॥ १ ॥ १. 'कन्तमतिकतपरि मूको. ४-४. मास्ति वि. वि. २. विभ ६.६, माहित हो. ३. मनातू विजनदम्म वि.