पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् १९६१ उप॑ । अ॒स्मै॒ । गा॒ायत॒ । न॒र् । पत्रमानाय | इन्द॑वे । अ॒भि । दे॒वान् । इय॑क्षते ॥ १ ॥ 1 चेङ्कट० उप गायत अस्मै 'नरः पवमानाय' इन्दवे आभिमुख्येन देवान् यष्टुमिच्छते ॥ १ ॥ सू १५ मं ] 2 अ॒भि ते॒ मधु॑ना पयोऽर्थर्वाणो अशिश्रयुः । दे॒वं दे॒वाय॑ देव॒यु ॥ २ ॥ अ॒भि । ते॒ । मधु॑ना । पय॑ । अर्थण | अशिश्रयु | दे॒नम् | दे॒नाय॑ | दे॒व॒ऽयु ॥ २ ॥ बेङ्कट० अभि अशिश्रयु तत्र* रसम् मधुना गयेन पयसा अथर्वाण ऋषय देवनशीलम् इन्द्राय देनकामम् ॥ २ ॥ स नः॑ः परस्य॒ शं गये॒ शं जना॑य॒ शव॑ते । शं रा॑ज॒न्नोष॑धीभ्यः ॥ ३ ॥ स । न॒ । प॒न॒स्य॒ । शम् । गने॑ | शम् | जनय | शम् | अने॑ते | शम् | रा॑ज॒न् | ओष॑धभ्य ॥ ३ ॥ वेङ्कट० स अस्माक गवादिभ्य सुखम् पवस्व इति ॥ ३ ॥ व॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे॑ । सोमा॑य गा॒ाथम॑र्चत ॥ ४ ॥ 1 ब॒भ्रवे॑ । नु । स्त्रऽत॑नसे । अ॒णाय॑ । दि॒नि॒ऽस्पृशे॑ । सोमय | गाथम् | अर्चत ॥ ४ ॥ चेङ्कट० बभ्रुवणय क्षिप्रं स्वबलाय अरणवर्णाय दिव स्पृशते सोमाय वाचम् उच्चारयत ॥ ४ ॥ हस्त॑च्युतेभि॒रद्र॑भिः सु॒तं मोमे॑ पुतन । मध॒ावा धा॑वा मधु॑ ॥ ५ ॥ हस्त॑ऽच्युतेभिः । अद्वै॑ऽभि । सु॒तम् । सोम॑म् । पुनी॒त॒न॒ । मधैँ । आ । धा॒न॒त॒ । मधु॑ ॥ ५ ॥ बेङ्कट० हस्तप्रच्युत ग्रावभि अभिपुतम् सोमम् पवने पुनीतन | मधौ सोमे प्रक्षिपत गव्यम् मधु ॥ ५ ॥ ४ इति पष्टाष्टके सप्तमाध्याये पनिंशो वर्ग ॥ नम॒मेदुप॑ सा॑दत द॒घ्भेद॒ाभे श्रु॒णीतन | इन्दुमिन्द्रो॑ दधातन ।। ६ ।। नम॑सा । इत् । उप॑ । स॒द॒त । द॒घ्ना | इत् । अ॒भि | श्रीणी॒न॒ | इन्दु॑म् | इन्। धा॒ातन ॥ ६ ॥ घेङ्कट० नमसा एवं सोमम् उ सौदत, दप्ना च अभि श्रीगीत। अथ इन्दुम् इन्द्रे धत्त ॥ ६ ॥ अ॒मि॒हा निच॑र्पणि॒ः पन॑स्त्र सोम॒ शं गये॑ । दे॒वेभ्यो॑ अनुकामकृत् ॥ ७ ॥ अ॒मि॒ना । निडच॑र्पण । पर्व॑स्य । सोम॒ | शम् | गर्ने । दे॒वेभ्य॑ | अनुक़ाम॒ऽकृत् ॥ ७॥ घेङ्कट० अमिनाला इन्वा विदेष्टा पवस्व सोम | शम् गवे देवेभ्य अभिलपरास्य कतां ॥ ७ ॥ ५ ३ विभ २२. नाहित विभ, ममिशिन वि. १-१ रपमिवमा वि' अ'. ४४ मास्ति मूफो. ५ सोमेग्य विभ