पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् [ १०६ ] "² भयानां तिसृणां दशम्यादिचतुर्दश्यन्तानां च अग्निश्चाक्षुष ऋषि, चतुर्थ्यादिषष्ठन्ताना चक्षुर्मान, सप्तम्यादिनवम्यन्तानां मनुराप्सवः पवमान सोमो देवता | उष्णिक् छन्द | इन्द्र॒मच्छ॑ सु॒ता इ॒मे वृष॑णं यन्तु हर॑यः । श्रु॒ष्टी जा॒ाताम॒ इन्द॑वः स्व॒निँद॑ः ॥ १ ॥ इन्द्र॑म्। अच्छ॑। स॒ताः। इ॒मे। वृष॑णम् । य॒न्तु । हर॑यः । श्रृष्टी । जा॒तास॑ | इन्द॑व | स्य॒ ऽविद॑ ॥१॥ , अरशिष्टं पुनरनि । इन्द्रम् अभि वेङ्कट० अग्निश्चानुपश्चक्षुर्मांनो मनुराप्सव इति तृचानू अवश्यन्, यन्तु मुता• इमे हरितवर्णा नृपणम् क्षिमम् जाता सोमा सर्वज्ञा ॥ १ ॥ सू. १०६, म १ ] अ॒यं भरा॑य सान॒सिरिन्द्रा॑य पत्र॒ते सु॒तः । सोम॒ो जैंत्र॑स्य चेतति॒ यथा॑ वि॒दे ॥२॥ अ॒यम् । मरा॑य । स॒न॒सिः । इन्द्रा॑य । प॒त्र॒ते । सु॒त । सो॑म॑ । जैत्र॑स्य । च॒त॒ति॒ । यथा॑ । वि॒दे ॥ बेङ्कट० अयम् सप्रामाय भजनीयः इन्द्राय पवते अभिद्युत । सोम. जयशीलमिन्द्रम् आनाति, यथा इन्द्रो लोकै ज्ञात | ॥ २ ॥ अ॒स्पेदिन्द्र॒ो मदे॒ष्पा ग्रा॒भं गृ॑भ्णीत सान॒सिम् | वने॑ च॒ वृष॑णं भर॒त् सम॑प्स॒जित् | ३ | अ॒स्य । इत् । इन्द्र॑ । मदे॑षु॒ । आ । प्रा॒भम् । गृ॒म्णत॒ । स॒ान॒सम् । 1 वज्र॑म् । च । वृष॑णम् । भरत् । सम् | अप्सूडजित् ॥ ३ ॥ सम्भजनीयम् धनुः गृह्णाति । वज्रम् च वर्पितारम् सम् विभर्ति वेङ्कट० 'सोमस्यैव इन्द्र गदेषु ३१७३ उदकार्थ वृत्रस्य जता ॥ ३ ॥ प्र ध॑न्ना सोम॒ जागृ॑वि॒रिन्द्रा॑येन्द्रो॒ परि॑ सव | द्यु॒मन्तं॒ शुष्म॒मा भ॑रा स्व॒र्नद॑म् ॥४॥ प्र । ध॒न्यः॒ । सो॑म । जागृ॑वि । इन्द्रा॑य । इ॒न्द्रो॒ इति॑ । परि॑ । सू॒य॒ इ॒ऽमन्त॑म् । शुष्म॑म् । आ । भर॒ । सु॒ऽनिद॑म् ॥ ४ ॥ बेट० प्रक्षर सोम | जागरणशील । इन्द्राय इन्दो | परि सव | चिरम् आ हर सर्वस्य एम्भकम् ॥ ४ ॥ इन्द्रा॑य॒ वृष॑ण॒ मद्रं॒ पव॑स्य वि॒श्वद॑र्शतः । स॒हस्र॑यामा पथि॒कृद्ध॑चक्ष॒णः ॥ ५ ॥ इ॒न्द्रा॑य । वृष॑णम् । मद॑म् । पन॑स्व | वि॒श्वदरीत | स॒इस॑ऽयामा । प॒थि॒ऽकृत् । वि॒ऽच॒क्षण ॥५॥ ११. नास्ति मूक'. + मन्देषु मूको. ८ वि. जान मूको, ३०३. नास्ति त्रि. ४-४. यवि. ५. परितः वि अ. ६. दोन दि मोमस्त्र २२. नामित वि. विधि मूको