पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ७, ४ ५, ६ परि॒ कोश मधुश्च॒त॑म॒व्यये॒ चारै अर्पति । अ॒भि वाणीपणां स॒प्त नूपत ॥३॥ परि। कोश॑म्। मधु॒ऽश्च॒तम्। अ॒व्यये॑ । नरे॑ । अ॒र्प॑ति॒ । अ॒भि । वाणी॑ । ऋणाम | स॒प्त | नूषत॒ ॥ ३॥ वेङ्कट० परि गमयति घोशम् मधुच्युतम् आत्मीय रस पवित्र | तम् अभितुवन्ति ऋषीणाम् सप्त छन्दासि ॥ ३ ॥ परि॑ ने॒ता म॑ती॒ना वि॒श्वदे॑वो॒ अदा॑भ्यः । सोम॑: पुनश्च॒म्नि॑श॒द्धरि॑ः ॥ ४ ॥ पारने॒ता । मतीनाम्। नि॒श्वदे॑व । अदा॑भ्य | सोम॑ | पुन॒ान | च॒भ्यो॑ श॒त् । हरि॑ ॥ ४ ॥ चेकर० परि विशति नेता स्तुतीनाम् सर्वदेव असित सोम प्रूयमान अधिपणकयो हरि ॥४॥ । परि॒ दे॑नी॒रनु॑ स्व॒धा इन्द्रे॑ण॒ याहि स॒रय॑म् । पुन॒नो वा॒ाघाघद्वि॒रम॑र्त्यः ॥ ५ ॥ परि॑। दे॒वी॑ । अनु॑। स्त्र॒धा । इन्द्रे॑ण । या॒हि । सरथे॑म् । पुना॒न । वा॒घत् । वा॒घऽभि॑ । अम॑र्त्य ॥ वेङ्कट परि याहि देवानि यानि अनु देवसेना इन्द्रेण सरथम् धूयमान उद्यमान अमर्त्य ॥ ५ ॥ फलिभि परि॒ सप्त॒र्न वा॑ज॒युर्दे॒वो दे॒वेभ्य॑ः सु॒तः । व्या॒न॒शिः पर्व॑मानो नि धा॑नति ॥६॥ पर। सप्ति॑ । न। वा॒ज॒ऽयु । दे॒व । दे॒वेभ्य॑ सु॒त वि॒ऽअ॒न॒शि | पन॑मान नि । धा॒ाउ॒ति॒ ॥६॥ वेङ्कट० परि विधावति अश्व इव युद्धमिच्छन् देव देवार्थम् सुत व्यापी पवमानः ॥ ६ ॥ इति सप्तमाष्टके पञ्चमाध्याये पट्टो वर्ग' ॥ [ १०४ ] 'पर्धेतनारदी काण्वौ, काइयच्यौ शिखण्डिन्याचप्सरसौ वा ऋषी । पवमान सोमो देवता । उष्णिक् छन्द ' । सखा॑य॒ आ नि षी॑दत पुनानाय॒ प्र गा॑यत । शिशुं न य॒ज्ञैः परि भूपतये ॥ १। सखा॑य । आ । नि । सी॑द॒त॒ । पुनानाय॑ । प्र | गा॒य॒त । शियु॑म् । न । य॒ज्ञै । पर । भू॒पत॒ । श्रये ॥ वेङ्कट० पर्वसनारदी है सखाय | आनि सोदत । अथ पूयमानाय प्रकर्येण गायत शिशुम् इव कङ्कारै अभियुतम् यज्ञे इविभिर्मिश्रण अकुरुत शोभनार्थम् ॥ १ ॥ 1 सभी व॒त्सं न मा॒तृभि॑: सृजता॑ गय॒साध॑नम् । दे॒वाव्यं ? मद॑म॒भि द्विश॑वसम् | २| । सम् । इ॒मति॑ । व॒र॒तम् । न । मा॒तृभि॑ | सृजत॑ | ग॒यऽसाध॑नम् । देवऽअ॒व्य॑म् । मद॑म् । अ॒भि । द्विऽर्शनसम् ॥२॥ 1 नास्ति त्रि २२. नास्ति मूको ३३ ' णैरिति थ'