पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६८ ऋग्वेदे समाप्ये [ अ ७, अ५, ४ 1 वेङ्कट० नित | कुणो यज्ञम् अपाम् शिशुः प्रेरयन् यज्ञश्य धारकं स्वरसम् विश्वानि प्रियाणि परि भवति । अपिघ द्वैध भवति दिवि च पृथिव्यां च घर्तत इति ॥ १ ॥ उप॑ वि॒तस्य॑ पा॒प्यो॒ोथै॒रभ॑क्त॒ यद्गुहा॑ प॒दम् । य॒ज्ञस्य॑ स॒प्त धाम॑भि॒रव॑ प्रि॒यम् ॥ २॥ उप॑ । त्रि॒ितस्य॑ । पा॒थ्यः। अभ॑क्त । यत् | गुहा॑ । प॒दम् । य॒ज्ञस्य॑ । स॒त । धाम॑ऽभिः । अर्ध । प्रि॒यम् ॥ २ ॥ घेङ्कट० सोमो' 'यदा उप अभक्त मम त्रितस्य पाप्योः अधिषवणकटकयोः पदम् स्थानम् गुदायां इविधान, अनन्तरम् यज्ञस्य सप्तभिः धारकंदहन्दोभिः प्रियम् सोमम् अभिष्टुवन्ति । अपि चा सप्तभिहदकैः अभिपुण्यन्ति ॥ २ ॥ त्रीणि॑ नि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिम् । मिते अस्य॒ योज॑ना॒ वि सु॒क्रतु॑ः ॥३॥ त्रीणि॑ । त्रि॒तस्य॑ । धार॑या । पृ॒ष्ठेषु॑ । आ । ई॒र॒य॒ ॥ इ॒यम् । मिनी॑ते । अ॒स्य॒ । योज॑ना । वि | सु॒ऽकर्तुः ॥ ३ ॥ वेङ्कट० सवानिनितस्य धारमा सोम! धारय । पृनेषु च मामसु आ समय दातारम् इन्द्रम् अस्य इन्द्रस्य योजनानि स्तोत्राणि विमिमीते सुप्रझः स्ततिति ॥ ३ ॥ ज॒ज्ञानं॑ स॒प्त मा॒ातरो॑ वे॒धाम॑शासत श्रि॒ये । अ॒यं ध्रुवो र॑य॒णां चिके॑त॒ यत् ।। ४ ।। जन्ज्ञानम् । स॒प्त | मा॒तर॑ः। वे॒धाम् । अ॒शास॒न॒ । श्रिये । अ॒यम् । ध्रुवः | र्याणाम् । चिकैन । यत् ॥ वेङ्कट० जायमानम् सप्त 'मातरः नयः छन्दांसि वा विधातारं सोमम् अनुशासति श्रियोऽर्थम् यजमानानाम्, यस्मात् अयम् सोमः वः जानाति धनानि ॥ ४ ॥ अ॒स्य घृ॒ते स॒जोष॑स॒ो विश्वे॑ दे॒वासो॑ अ॒द्रुः । स्प॒ाहा॑ भ॑वन्ति॒ रन्त॑यो रू॒पन्तु यत् ॥५॥ अ॒स्य । व्र॒ते । स॒जोष॑स. 1 विश्वे॑ दे॒वासः॑ः । अद्रुह॑ः । स्पा॒ाहा॑ः । भवन्ति॒ । रन्त॑यः । जु॒षन्त॑ | यत् ॥५॥ 1 चेङ्कट० सोमस्य व्रते सङ्गता विश्वे देवाः द्रोहवर्जिताः स्पृहणीयाः भवन्ति, रन्तारः सुतम् यत् पुन सेवन्ते ॥ ५ ॥ " इति सप्तमाष्टके पञ्चमाध्याये चतुर्थो वर्ग. प गर्म॑मृता॒वृधो॑ दु॒शे चारु॒मजजनन् । क॒विं म॑हि॑ष्ठमध्व॒रे पु॑रु॒स्पृह॑म् ॥ ६ ॥ 3. सोमस्य सो वि. २२. यहोवाकवि अ', दयोपाभक्त वि. ३. चाटो वि; चायोः भ', बदष्टयोः वि. ४ धरिकंशग्दो दि अ' धारकै छ दोमि वि' ५ धारया विभ ६. नास्ति वि. ७. ज्ञानं वि'. ८-८. नास्ति वि. ↑ श्रियार्थ भूको जानात मूको. ९९ नास्ति वि' ↑ रान्तरः वि' अ. १०-१०, नास्ति भूको,