पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये पु॒रःऽजि॑ती । इ॒ः । अन्ध॑सः । सु॒नाय॑ मा॒द॒तये॑ । अप॑ । श्वान॑म् । इन॒uष्ट॒न॒ | सखा॑यः । दीर्घजि॒हय॑म् ॥ १ ॥ घेङ्कट० कात्यायन. पुरोजितो पोडशान्धीः दयावावियातिर्नाहुषो नहुषो मानवो मनुः सविरण इति तूचाः । शये प्रजापतिः' ( अ २९,१०१ ) इति । पुरःस्थितजयस्य अदनीयस्य सोमस्य यूप सुताय मदकराय दीर्घज्म् श्वानम् अप एनथिटन' हे ससायः । यथा राक्षसाः सुतं सोमं मरिहन्ति तथा कुरुतेति ॥ १ ॥ यो धार॑या पाव॒कया॑ परिश॒स्यन्द॑ते सु॒तः । इन्दु॒रश्वो॒ो न कृ॒व्यैः ॥ २ ॥ यः । धार॑या । पा॒य॒क । प॒रि॒ऽप्र॒स्यन्द॑ते । सु॒नः । इन्दु॑ः । अश्वैः । न । कृ॒व्य॑ः ॥ २ ॥ घेङ्कट० यः धारया शोधयिष्या परिप्रस्यन्दते अभिपुतः इन्दुः अश्वः इव कर्मण्य ॥ २ ॥ तं दुरोप॑म॒भी नरः सोमे॑ वि॒श्वाया॑ वि॒या । य॒ज्ञं ह॑न्य॒न्त्यमे॑भिः ॥ ३ ॥ तम् । दु॒रोष॑म् । अ॒भि । नरैः । सोम॑म् | वि॒श्वाच्या॑ । धि॒या । य॒ज्ञम् | हि॒न्य॒न्ति॒ । अदि॑ऽभिः ॥३॥ 1 बेङ्कट० तम् दुर्दम् अभि प्रेरयन्ति ऋत्विज्ञः सोमम् सर्वान् कामान् अबिश्या* धिया यष्टव्यम् मात्रभिः ॥ ३ ॥ सुतामो मधु॑मत्तमाः सोमा इन्द्रा॑य म॒न्दिन॑ः । प॒वित्र॑वन्तो अक्षरन् दे॒वान् गच्छन्तु यो मः ॥ १४ ॥ सुतार्सः । मधु॑मत्तमाः । सोमः | इन्द्रा॑य | स॒न्दिः । प॒वित्र॑ऽयन्तः । अ॒क्षुन् । दे॒वान् | ग॒च्छ॒न्तु | युः । मदा॑ः ॥ ४ ॥ 1 [ ७, अ५, व बेइट० सुता. मधुमत्तमाः सोमाः इन्द्रस्य मदकराः पत्रिशवन्तः क्षरन्ति । देवान् गच्छन्तु युष्माकं इसाः इति प्रत्यक्ष ॥ ४ ॥ इन्द्र॒रिन्द्रा॑य पत॒ इति॑ दे॒वास अब्रुवन् । वाचस्पति॑र्म॒खस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ॥ ५ ॥ इन्दु॑ः । इन्द्रा॑य । प॒त्र॒ते॒ । इति॑ । दे॒वासः॑ः । अ॒ब्रुय॒न् । च॒चः। पति॑ः । म॒व॒स्य॒ते॒ । विश्व॑स्य । ईशा॑नः । ओज॑सा ॥ ५ ॥ घेङ्कट० इन्दुः इन्द्रार्थम् पवते इति हतोतारः वदन्ति । तदानीम् अयम् वाचस्पतिः सोमः पूजामिच्छति विश्वस्य ईशानः बलेन ॥ ५५ ॥

  • इति सहमाष्टके पञ्चमाध्याये प्रथमो वर्गः ॥

२० भवन्त्या त्रि १', अञ्चन्य वि. विष्टन मूको ४.४. नास्ति मूको, ३. सोम वि ; सोमं बि