पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१५६ ऋग्नेदे रामाध्ये सः । वा॒ाम् । य॒ज्ञेषु॑ । मा॒न॒ध॒ इति॑ । इन्दु॑ः | ज॒नि॒ष्ट॒ | रो॒द॒सी इति॑ । दे॒वः। दे॒वी॒ इति॑। गा॒रि॒ऽस्थाः । अने॑धन् । तम् । त॒नि॒ऽस्वने॑ ॥ चेङ्कट० सः वाम् यज्ञेषु हे मानथ्यौ ! इन्दुः भजायत द्यावापृथियो || देवः देग्यो ! माउसु स्थितः | तम् जातम् प्रायभि: अप्सेधन भन्नू बहुउने उपरे यज्ञे येति ॥ ९ ॥ ९॥ [ अ ७, अ४, व २४. । इन्द्रा॑य सोम॒ पात॑वे वृत्र॒ध्ने पर पिच्यसे । न च दक्षिणाव दे॒वाय॑ सदनास ॥१०॥ इन्द्रा॑य। सो॒म॒। पात॑वे ।वृत्र॒ऽघ्ने। परि॑ । मि॒न्यसे | नरै| च॒ दक्षि॑णाऽवते । दे॒वाय॑ स॒द॒न॒ऽसदे॑ ॥१०॥ वेङ्कट० इन्द्रस्य सोम | पानार्थम् वृथप्ने परि सिध्यमे मनुष्याय च दक्षिणां मयराउते देवार्थम् यश सीदते ॥ १० ॥ ते प्र॒ व्यु॑ष्टषु॒ सोमः प॒वित्र॑ अक्षरन् । अ॒प॒प्रोथ॑न्तः सनुहु॑र॒थिः प्र॒ातस्तौँ अप्र॑चेतसः ॥ ११ ॥ ते । प्र॒त्नास॑ः । विऽउ॑टिषु । सोमः । प॒वित्रे॑ अ॒क्षरन् । अ॒प॒ऽप्रोष॑न्तः । स॒नु॒तः । हु॒र॒ऽचितैः । प्र॒तरिति॑ । तान् । अप्र॑ऽचेतसः ॥ ११ ॥ घेङ्कट० ते मलाः उपसः ब्युच्छनेषु सोमाः पवित्रे क्षरन्ति अपप्रोयन्तः अन्तर्दिवान् स्तेनान् ( सु. निघ ३, २४ ) प्रातः एव तान् अप्रज्ञान् । अपमोधनं याचा अपप्रेरणमिति ॥ 12 ॥ तं स॑खायः पुरो॒रुचं॑ यु॒यं॑ व॒यं च॑ सू॒रय॑ः । वाज॑गन्ध्यं स॒नेम॒ वाज॑पस्त्यम् ॥ १२ ॥ अ॒ तम् । स॒खा॑य॒ः । प॒र॒रः॒ऽरुच॑म् । यु॒यम् । व॒यम् । च॒ । स॒रय॑ः ।

  • अश्या । वाज॑ऽगन्थ्यम् । सुने । वाजेऽपस्व्यम् ॥ १२ ॥

घेङ्कट० तम् हे सखायः । पुरतो रोचमानम् यूयम् चयम् च प्राशाः अश्नीयाम बरकरगन्धम्, भजेमहि च बरकरपतनमिति ॥ १२ ॥ " इति सप्तमाष्टके चतुर्थाध्याये चतुर्विंशो वर्गः ॥ [९९] "रेभसूनू काश्यप ऋषी । पवमानः सोमो देवता अनुष्टुप् छन्दः, प्रथमा बृहती । आ ह॑र्य॒ताय॑ धृ॒ष्ण॑वे॒ धनु॑स्त॒न्वन्ति॒ पो॑स्य॑म् । शु॒क्र व॑य॒न्त्यसु॑राय नि॒र्णिजे॑ वि॒पामग्रे॑ मह॒युवः॑ः ॥ १॥ 1. धनन् वि; भन्न वि'; सदनन् अ', २. दक्षिणाः वि. ३. यज्ञे गृ वि . ४-४ चा च त्रे वि* म': चपने वि. ५-५० निगमो निरुचिश्व या ५,१५. ६. अहो वि भ, ममीव वि. ७७. नास्ति भूगो