पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४६ ऋग्वेदे सभाध्ये प्रते॒ धारा मधु॑मतीग्रन्चारान् यत् पूवो अ॒त्येप्यव्या॑न् । पत्र॑मान॒ पय॑से॒ धाम॒ गोनां॑ ज॒ज्ञानः सूर्य॑मपन्नो अ॒र्कैः ॥ ३१ ॥ [ अ ७, अ ४, व १७. प्र । ते । धारा॑ । मधु॑ऽमती । अ॒स्मन् । वारा॑न् । यत् । पू॒त । अ॒ति॒ऽएपि॑ । अव्या॑न् । पमान | पसे । धाम। गोनोम् | जुज्ञान | सूत्रैम् । अ॒पन्च॒ । अ॒र्कै ।। ३१ ॥ "चारान् यदा पूत त्वम् अधिगच्छसि अविमयान् । धारक पयो लक्षीकृत्य गवाम् । जायमान त्वम् सूर्यम् पूरयसि स्वतेजो- चेट० प्र सृज्यन्ते तव मधुमत्य धारा, पवमान | पवसे भिरचनीयै * ॥ ३१ ॥ ४ कनि॑क्रद॒द॒ पन्था॑मृ॒तस्य॑ शु॒क्रो र वा॑स्य॒मृत॑स्य॒ धाम॑ । स इन्द्राय पव॑से मत्स॒रवान् हन्नो वाच॑ म॒तिभि॑ः कवी॒नाम् ॥ ३२ ॥ कनि॑र॒दत् । अनु॑ । पन्था॑म् । ऋ॒तस्य॑ शु॒क्र 17 ] मा॒सि॒ अ॒मृत॑स्य । धाम॑ । स । इन्द्र॑य । प॒से॒ । म॒त्स॒रमा॑न् । हि॒न्वा॒न । वाच॑म् | म॒तिभि॑ । क॒नाम् ॥ ३२ ॥ बेङ्कट० यज्ञस्य मार्गम् अनु शब्दायते अभिषूयमाण शुद्ध त्वं राजसे "अमरणस्य स्थानभूत स स्वम् इन्द्राय पवसे रसनान् प्रेरयन् वाचम् स्तुतिभि सह स्तोतॄणाम् ॥ ३२ ॥ दि॒च्यः सु॑प॒र्णोऽप॑ चक्षि सोम॒ पिन्वन् धाराः कर्म॑णा दे॒तौ । एन्द नश क॒लशे॑ सोम॒धानं॒ क्रन्द॑न्निहि॒ सर्व॒स्योप॑ रश्मिम् ॥ ३३ ॥ दि॒व्य । सु॒ऽप॒र्ण । अव॑। च॒धि॒ | सोम॒ | पन्च॑न् | धार । कर्म॑णा । दे॒वीतौ । आ । इ॒न्द्रो॒ इति॑ । वि॒श॒ । व॒लश॑म् | सोम॒ऽधान॑म् | क्र द॑न् । द॒हि॒ | सूर्य॑स्य । उप॑ । र॒श्मिम् ॥ वेट० दिवि भव दिव्य सुपतन अधस्तात् पश्य मोम क्षरन् धारा कर्मणा यज्ञे । आ विश इन्ते क्लशम् सोमनिधानम् । दन् उप गच्छ सूर्यस्य रामम् इति ॥ ३३ ॥ ति॒स्रो वाच॑ ई॒रयति॒ प्र वहि॑र॒तस्य॑ धीतं ब्रह्म॑णो मनी॒पाम् । गार्गे यन्त गोप॑ति॑ि पु॒च्छमा॑ना॒ा. सोमे॑ यन्त म॒तयो॑ वाशा॒नाः ॥ ३४ ॥ ति॒स्र । वाच॑ । ई॒रयति॒ । प्र । वर्म॑ । ऋ॒तस्य॑ । धी॒तिम् । ब्रह्म॑ण । मनी॒षाम् । गाने॑ । य॒न्ति॒ । गोऽप॑तिम् । पृ॒च्छमा॑ना । सोम॑म् । य॒न्ति॒ । म॒तये॑ । वा॒ञशाना ॥ ३४ ॥ पेट० ऋग्यनुसामलक्षणा "निस वाच प्र ईरयति यजमान | यज्ञस्य धारपिनीम् ब्रह्मण सृजने वि ५५ नरणस्मान अ २२ वटा वण वि' अ'. ३. मयोत् वि ४ रखते नसोभिरचनीये वि. ६. नास्ति वि. ७ "दशीक्ष. ८. नास्ति नि १९. ९०० मास्ति भ