पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४२ ऋग्वेदे सभाष्ये वृ॒ष्टं नो॑ अप॑ दि॒व्यां जि॑ग॒त्नुभनं॒गर्थी ज॒रदा॑नु॒म् । स्तु॒र्कैन वी॒ता ध॑न्ना नचि॒न्वन् बन्धे॑रि॒ अनु॑रॉ इन्दो वायून् ॥ १७ ॥ बृष्टिम् । न॒ । अ॒र्षं । दि॒व्याम् । जिगनुम् । इळऽवतीम् । श॒म्ऽगयो॑म् । ज॒ीरऽदा॑नु॒म् । स्तु॒ऽइन् । वी॒ता । ध॒न्व॒ । त्रि॒ऽचि॒न्वन् । बन्ध॑न् । इ॒मान् । अव॑रान् इ॒न्द्रो॒ इति॑ । वा॒यून् ॥१७॥ [ भ ७, अ ४, व १४. वेङ्कट० टिम्न गमय दिवि भवाम् गमनशीलाम् भन्नवतीम् सुखस्य निवासभूताम् क्षिप्रदानाम् । अपस्यानि इन कान्तानि विचिन्वन् गच्छ' बन्धून् इमान् अस्मान् पार्थिवान् इन्दो | त्वाम् अभिगष्ठत ॥ १७ ॥ स्तुकशब्द थापत्यवचन | २ ग्रन्थ नन घ्य॑ ग्रथि॒तं पु॑ना॒ान ऋ॒जुं च॑ गा॒ातुं बृज॒नं च॑ सोम | अत्यो॒ो न क॑ो हरि॒रा सृजा॒नो मर्यो देव धन्व प॒स्त्या॑वान् ॥ १८ ॥ अ॒ थम् । न । नि । स्य॒ । प्र॒थि॒तम् । पुना॒न । ऋ॒जुम् । च । गा॒तुम् | वृ॒जि॒नम् । च॒ । सोमं॑ । अत्य॑ । न । ऋ । हरि॑ । आ । सुजन | मये॑ । दे॒व । ध॒न्व॒ ॥ प॒स्त्य॑ऽवान् ॥ १८ ॥ बेङ्कट० प्रथितम् मा वि मुख तत* ग्रन्थिम् इव पूयमान ऋजुम् च मार्गम् बलम् च सोम ! महा दहि | अश्व इव क्रन्दसि हरि सृज्यमान | मनुष्यहित मारको वा शत्रूणाम् देव! गच्छ गृहवान् ॥ १८ ॥ जुष्टो मदा॑य दे॒वता॑त इन्द्रो॒ परि॒ ष्णुना॑ धन्व॒ सो अव्ये॑ । स॒हस्र॑धारः सुर॒भिरद॑ब्ध॒ः परि॑ स्रुव॒ वाज॑सातौ नृपये॑ ।। १९ ॥ जुष्ट॑ । मदा॑य । दे॒वता॑ते । इ॒न्द्रो॒ इति॑ । परि॑ । स्तु॒ना॑ । ध॒न्त्र॒ । सानो॑ । अन्ये॑ । स॒इनऽधार । स॒र॒भि । अद॑ब्ध । परि | ऋ॒व॒ | वाज॑ऽसातौ । नृऽसतो॑ ॥ १९ ॥ 1 1 पेट० पर्याप्त मदाय यज्ञे त्वम् इन्दो | परि गच्छ सवता धारासद्वेन समुच्छ्रिते पवित्र | बहुधार सुगन्धि अहिंसित परि सव अन्चलभनिमित्ते युद्धे ॥ १९ ॥ अरमानो ये॑ऽथा अयु॑क्ता अत्या॑सो न स॑सृजानास॑ आ॒जौँ । ए॒ते शु॒क्रासो॑ धन्नन्ति॒ सोमा॒ देवा॑स॒स्ताँ उप॑ यातु॒ा पिच॑ध्यै ॥ २० ॥ अ॒र॒स्मानं॑ । ये । अ॒र॒षा । अयु॑क्का । अस । न । स॒प्सु॒जानास॑ । आ॒जौ । ए॒ते । शु॒त्रास॑ । ध॒च॒न्ति॒ । सोमा॑ । देव । तान् | उप॑ । या॒त॒ । पय॑ध्ये ॥ २० ॥ गन् वि. २ वन मूको ३ मदिसे वि दि. ५ गारित विभ ४४ मुप्रगतः वि मुद्रा विमुखत ●