पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ९६, म १८ ] नवमै मण्डलम् ३१३५ वेङ्कट० शिशुम् जायमानम् स्पृहणोयम् शोधयन्ति | मरुत चैनमात्मीयेन गणेन वह्निन् अकुर्वन्ति । सोऽय कविकर्मणैव कवि सन् सोम पविनम् आत गच्छति शब्दायमान ॥ १७ ॥ ऋषि॑मन॒ य ऋषि॒कृत् स्व॒र्पाः स॒हस्र॑णीथः पद॒वीः क॑नी॒नाम् । तृतीयं॒ धाम॑ महि॒षः सिपा॑म॒न्त्सामो॑ वि॒राज॒मनु॑ राजति॒ ष्टुप् ॥ १८ ॥ ऋषि॑ऽमना । य । ऋ॒पि॒ऽवृत् । स्व॒ऽसा | सहस्र॑ऽीय | पद॒ऽनी । कत्रीनाम् । तृ॒तीय॑म् | धार्म । म॒हि॒प । सिस॑सन् | सोम॑ । वि॒ऽराज॑म् | अनु॑ । रा॒न॒ति॒ | स्तुप् ॥ १८ ॥ वेङ्कट० दशक्मनस्क य दर्शनस्य कती सर्वस्य सम्भत्ता 'बहुमय पदानों निधाता वञीनाम् । सोऽयम् तृतीयम् स्थानम् महान् सम्भवनुमिच्छन् सोम विराजन्तम् इन्द्रम् अनु राजति स्तूयमान ॥ १८ ॥ च॒मपच्छ्ये॒तः श॑कुनो वि॒भुवो॑ गोवि॒न्दुप्स आयु॑धानि॒ विश्र॑त् । अ॒पामूर्ति सच॑मानः समु॒द्रं तु॒री॑य॒ धाम॑ महि॒पो विक्ति ॥ १९ ॥ चमूऽसत् | इथेन । शकुन । नि॒ऽभृत्वा॑ | गोऽव॒न्दु । द्रप्स | आयु॑धानि | विश्र॑त् । अ॒पाम् । ऊ॒र्मम् । सच॑मान । स॒म॒द्रम् | तुरीय॑म् | धाम॑ | म॒हि॒प । वि॒नक् ॥ १९ ॥ चेङ्कट० चमसेषु सीदन अयम् श्येन शक्त विदरणशील ग लम्भक द्रवणशील आयुधानि भारयन अपाम् प्रेरक्मन्तरिक्ष सामोन सुरीयम् स्थानम्' महान् सेवते सूर्याकस्योपरि चन्द्रमसो लेक इति 'यम पृथिव्या अधपात समावतु अग्नि xxx वायु XXX आदित्य xxx चंद्रमा नक्षनाणाम्' (इ त ३, ४, ५, १ ) इत्यादिमन्नै ज्ञायते । इति ॥ १९ ॥ 4 मर्यो न शु॒भ्रस्त॒न्यं॑ मृ॒ज॒नोऽत्यो॒ो न सृष स॒नये॒ धना॑नाम् । यूथा पर कोशमन कनि॑क्रदच्च॒म्बोरा नेश ॥ २० ॥ मर्य॑ । न । शु॒भ्र । त॒ व॑म् । मृ॒जा॒न । अय॑ । न 1 सृधो॑ । स॒तये॑ । धना॑नाम् । वृपा॑ऽश्व । यु॒था । परि । कोश॑म् । अ॒पै॑न् । कनि॑क्रदत् । च॒म्ब | आ ॥ वि॒ित्रेश ॥ २० ॥ ( पेङ्कट० मनुष्य' इव शुभ शरोरम् शोधयन्, अय दूध च सरणील रामाय धनानाम्, वृषभ इव च गोयूथानि पान्नम् परि गच्छन् शब्द कुन् अधिपरणासकयो आा विशति ॥ २० ॥ 'इति सहमाइके चतुर्थाध्याये नवमो धर्म स कवि कम विभ २ अभित्रि अ ५ द्रविणशीय वि' अ ६. माहित मूको. ३३"नयनपाश वि स ● इतिम वि ८ मनुष्य त्रि. ४. 'मिच्छ मूको ११ माहित