पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ ७, अ४, व ७. क्ष ३१३० ऋग्वेदे सभाष्ये वेङ्कट० सोम देवानाम् ऋत्विजाम् ब्रह्मा, क्वीनाम् पदवी । पदानि स्खलिवानि' यो गमयति सपदयो । मधाविनाम् ऋषिय परोक्ष पश्यति तम् ऋपिमाहु । अयम् मृगाणाम् महिष भवति, गृध्राणाम् श्येन छेदकानाम् स्वधिति । एवप्रभाव सोम पवित्रम् अति गच्छति , शब्दायमान प्रावीविपाच ऊर्मिं न सिन्धुर्गर॒: सोम॒ पव॑मानो मनीपाः । अ॒न्तः पश्य॑न् वृ॒जने॒माव॑रा॒ण्या ति॑ष्ठति वृष॒भो गोषु॑ जा॒नन् ॥ ७ ॥ 1 1 प्र । अ॒श्रीचिप॒त् । वा॒ाच । ऊ॒र्मम् । न । सिन्धु । गिरे । सोम॑ । पव॑मान | । अ॒न्तरि॑ति॑ । पश्य॑न् । वृ॒जना॑ । इ॒मा । अन॑राणि । आ । ति॒ष्ठति॒ । वृ॑ष॒भ । गोषु॑ । जा॒नन् ॥७॥ घेङ्कट० ' वैपयति शब्दस्य सद्धम् इव सिन्धु गिर सोम पवमान मनस ईप्सिता ' हृदयङ्गमा । अत पश्यन् बलानि इमानि दुर्बलैर्वारयितुमशक्यानि आ तिष्ठति वृषभ महान गवां ' जयाय पानन्' | परबलानि प्रविशतीत्यर्थ ॥ ७ ॥ स म॑त्स॒रः पृत्सु च॒न्वन्नतः स॒हस्र॑रेता अ॒भि वाज॑मर्प । इन्द्रा॑येन्द॒ो पत्र॑मानो मनी॒ष्यं॑ शोरिय॒ गा इ॑प॒ण्यन् ॥ ८ ॥ स । मत्सर । पृत्ऽसु । च॒ वन् । अपा॑त । स॒हस्र॑ऽरेता । अ॒भि । वाज॑म् | अ॒र्षु । इन्द्रा॑य । इ॒न्द्रो॒ इति॑ । पव॑मान | मनीषी । अ॒शो | ऊर्मिम् । ई॒रय | गा । इपण्यन् ॥ ८ ॥ वेङ्कट० 'स मदकर ' समासेपु" प्रविशन् अन्यैरीन्तुमशक्य सहसरेताः अभि गच्छ बर इन्द्राय इन्दो | पवमान मनीषी त्वम् अशो ऊर्मिम् प्रेरय शब्दान् इपण्यन् ॥ ८ ॥ शत्रूणाम् परि॑ प्रि॒यः क॒लशे॑ दे॒वया॑त॒ इन्द्रा॑य॒ सोमो रण्यो मदा॑य । स॒हस्र॑धारः श॒तवा॑ज॒ इन्द्र॑र्वाजी न सप्ति॒ सम॑ना जिगाति ॥ ९ ॥ 1 पर । प्रि॒य | क॒लशे॑ । दे॒वत | इन्द्रा॑य | सोम॑ । स्वं॑ । मदा॑य । स॒हस्र॑धार । श॒तऽज इन्दु॑ । वा॒जी । न । स । सम॑ना । जि॒गाति॒ ॥ ९ ॥ चेङ्कट० परि गच्छति प्रिय कलशे देवैरभिगत इन्द्राय सोम रमणीय मदार्थम् सहस्रधार बहुबल इदु पलान् इव अश्व सहप्रामे ॥ ९ ॥ स पू॒र्यो व॑सु॒रज्ञाय॑मानो प्र॒जानो अ॒प्सु दु॑दु॒हानो अद्रौँ । अ॒भि॒श॒स्ति॒षा भुपै॑नस्य॒ राजा॑ वि॒दद् गा॒तुं ब्रह्म॑णे पू॒यमा॑नः ॥ १० ॥ १ रखलनानि वि सलतानि अ २ गमयन्ति मुको रि ५ न महिला वि ६ शितो विस, इंशोरति वि', मानवि ९९ सम करे विभ मामे t ३३ विका? ७. नाहित वि चि ४४ मेरमति ८८ जयाय