पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३११६ ऋग्वेदे सभाध्यै अ॒ग्निर्न यो बन॒ आ सृज्यमा॑नो॒वृधा॒ पाजा॑सि कृण॒ते न॒षु॑ । जो न युध्र्ध्वा मह॒न उ॑प॒व्दिरिय॑ति॒ सोम॒ पव॑मान ऊ॒र्मम् ॥ ५ ॥ [ अ ७, अ ३, व २४० 1 1 अ॒ग्निः । नः । यः । यो॑ने॑ । आ । स॒ज्यमा॑नः । वृथा॑ । पाजे॑सि । कृ॒ण॒ते॒ । न॒दीषु॑ । जन॑ः । न । यु॒ध्र्ध्वा । म॒हि॑तः । उप॒दिः । इय॑ति॑ि । सोम॑ः । पर्वमानः । ऊर्मिम् ॥ ५ ॥ वेङ्कट० अग्निः इच यः अरण्ये वि-सृज्यमानः अनायासेन बलानि कुरुते नदोषु अन्तरिक्ष्यासु । जनः इव युद्धस्य कर्ता महतः शत्रोः शब्दापयिता प्रेरयति सोमः पवमानः कर्मिम् ॥ ५ ॥ ए॒ते सोमा॒ अति॒ वारा॒ण्यव्यो॑ दि॒व्या न कोशा॑सो अअच॑र्पाः । वृथा॑ समु॒द्रं सिन्ध॑वो॒ो न नी॑चः सुतासौ अभि कलशो असन् ॥ ६ ॥ ए॒ते । सोमा॑ । अति॑ । वारा॑णि । अव्या॑ । दि॒व्याः । न । कोशा॑सः । अ॒भ्रऽव॑र्षाः । वृथा॑ । स॒मु॒द्रम् । सिन्ध॑वः । न । नीचः । सु॒तास॑ः । अ॒भि । क॒लशा॑न् । अ॒सृप्र॒न् ॥ ६ ॥ चेङ्कट० एते सोमाः 'अति गच्छन्ति वालानि अविमयानि दिव्यानि इव उदकानि अभ्रैर्वृध्यमाणानि । बनायासेन समुद्रम् नथः इच नीचीनाप्राः सुताः कलशान् अभि सृजन्ति गच्छन्तीति ॥ ६ ॥ शुष्मी शर्धो न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् । आपो न मक्षू सु॑म॒तिमि॑वा नः स॒हस्रप्साः पृतनापान य॒ज्ञः ॥ ७ ॥ शु॒ग्मी । शधैः । न । मारु॑तम् । प॒वस्व॒ । अने॑भिऽशस्ता । दि॒व्या । यथा॑ । बिटू । आप॑ः । न । म॒क्षु । सु॒ऽम॒तिः । भ॒व॒ । नः॒ः । स॒हस्र॑ऽअप्साः । पृत॒न॒पाट् । न । य॒ज्ञः ॥ ७ ॥ येङ्कट० 'वेगवान् मारुतम् इव शर्धः पवस्व अनिन्दिताः दिव्या यथा टूि पवते | 'महतो 'देवानां विशः" ( से २,२,५,७ ) इति ब्राह्मणम् । न च तां निन्दन्ति केचन | आपः इव क्षिप्रं पवमानस्त्वम् अस्माकम् सुमतिः भव बहुरूपः पृतनानामभिभविता इन्द्रः इस यष्टध्य. ॥७॥ राज्ञ्ो नु ते॒ वरु॑णस्य प्र॒तानि॑ बृ॒हद्म॑भि॒रं तव॑ सोम॒ धाम॑ । शुचि॒ष्टुवम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्य अर्य॒मेवा॑सि सोम ॥ ८ ॥ रास॑ । नु॒ । ते॒ । वरु॑णस्य । व्र॒तानि॑ । बृहत् । ग॒भीरम् | तये॑ । सोम॒ | धम । शा॒चैः । त्वम् । अ॒सि॒ । प्रि॒यः । न । मि॒त्रः । द॒क्षाय्य॑ः | अर्यमाऽइ॑व । अ॒सि॒ | सोम॒॒ ॥ ८ ॥ + १. मोम को. २. कमी दिन, ३३. गतिवि' न मिगध्छति वि. विरिष्ठम् यि म. ६.६. देवानामपिंग वि : देव विश वि. ● ४-४. देन रखामा ** नारित