पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८६, २५] नवम मण्डलम् ११०५ चेङ्कट० खाम् सोम 1 पवमानम् सुकर्माण अभि स्तुवन्ति मेधाविन रक्षणकामा । त्वाम् इयेन आहतवान् धुलोकाइदो ! विश्वामि स्तुतिभि अलङ्कृतम् ॥ ४ ॥ अव्ये॑ पुन॒ानं॑ परि॒ वरि॑ ऊ॒र्मिणा हरि ननन्ते अभि स॒प्त धे॒नवः॑ । अ॒पामु॒पस्थे॒ अध्या॒यवः॑ क॒नमृ॒तस्य॒ योना॑ महि॒षा अ॑हेपत ॥ २५ ॥ अव्ये॑ । पुना॒नम् । परि । चारै । ऊ॒र्मिण । हरि॑म् । नृपते॒ । अ॒भि । स॒प्त । धे॒नव॑ । अ॒पाम् । उ॒पऽस्थे॑ । अने॑ । आ॒यव॑ । क॒नम् । ऋ॒तस्य॑ । योनः॑ । म॒हपा । अ॒हेपतु ॥ २५ ॥ वेङ्कट० अवेले धारया परित पवमानम् हरितवर्णम् अभि गच्छन्ति सप्त नद्य । अन्तरिक्षे मनुष्या कविम् उदके मद्दान्त प्ररयन्ति ॥ २५ ॥ इति सप्तमाष्टके तृतीयाध्याये षोडशो वर्ग ॥ इन्दु॑ पु॒न॒नो अति॑ गा॒ाहते॒ मृ॒ध॒ो विश्वा॑नि कृ॒ण्वन्स॒पथा॑नि॒ यज्य॑वे । 1 गाः कृ॑ण्वानो नि॒र्णिजे हर्य॒तः क॒षिरत्यो न क्रीळन् परि॒ वार॑मर्पत ॥ २६ ॥ इन्दु॑ । पु॒न॒ान । अति॑ । गा॒ह॒ते॒ । सृष॑ नश्वा॑नि । कृ॒ण्वन् । सु॒ऽपयोनि । यज्ये॑ने । गा । कृ॒ष्पन | नि॒ ऽनिज॑म् | हर्यत । क॒वि । अत्ये । न । क्रोळंन् । परै । वार॑म् | अर्पति॒ ॥ वेङ्कट० ८० इन्टु पूयमान अति गाहते शत्रून विश्वानि स्थानानि कृण्वन् सुमार्गाणि यजमानाय । पळून् कृण्वान आत्मनो रूपम् कान्तः ववि अत्य इव कोळन् परि गच्छति पवित्रम् ॥२३॥ अम॒श्वत॑ः श॒तघा॑रा अभि॒श्रियो हरे नव॒न्तेऽव॒ ता उ॑द॒न्युन॑ः । क्षिपो॑ मृ॒ज्ञन्ति॒ परि॒ गोमि॒रावृ॑तं तु॒तये॑ पृष्ठे अधि॑ रोच॒ने दि॒वः ॥ २७ ॥ अ॒प॒श्चन॑ । श॒नऽधा॑रा । अ॒भि॒ऽश्रियं॑ । हरि॑म् । नृ॒व॒न्ते॒ । अवं॑ । ता । उ॒द॒न्युये॑ । क्षिप॑ । मृ॒ज॒न॒ । परि॑ । गोभि॑ । आऽभृ॑तम् । तृ॒तायै | पृष्ठे । अधि॑ । रोच॒ने | दे॒व ॥२७॥ घेछूट० अपहता ता बहुधारा सूर्यस्य दीप्तय अभितः सोम श्रयस्यो हरितवर्णम् अत्र सद्गच्छन्ति उदरकामा | अहगुलय परि मृजन्ति सोम गोविकारै आरनम् तृतीये स्थाने' अधिवर्तमानम्, यत् स्थानम् आादित्यो रोचपति ॥ २७ ॥ वि २ दिने भूको. ३०३ नास्ति मूको. ४. रान्त दि ●विच्छ्न्त वि ६. वि. वि' असंमस्ता भ वि'अ'. ८ मास्ति बि. ५५ मस्म५३ ९ मस्ति