पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समय ३०९४ [ अ ७, अव वे० आ सृज्यते रश्मिभि य ओषधीषु देवानाम् सुखायें देवलेक प्रति गच्छन् उपगतधन' शत्रुभ्य | सोऽयम् आ पयते अभिपुतो विद्योतमानया धारया सोम इन्द्रम् देव्यम् जनम् मादयन् इति ॥ ३ ॥ ए॒ष स्प॒ सोम॑ः पर॒ते सहस्र॒जिन्यानो वाच॑मप॒राहु॑पर्युच॑म् । इन्दु॑ समु॒द्रमुदि॑ियति॑ वा॒युभि॒रेन्द्र॑स्य॒ हार्द क॒लशे॑षु सीदति ॥ ४ ॥ ए॒ष । स्य । सोम॑ । प॒त्र॒ते । स॒स्रुजित् । हि॒न्वा॒न । वाच॑म् । पि॒राम् । उ॒षु ऽबुधम् । इन्दु॑ । स॒मु॒द्रम् | उत् । इय॒ति॒॑ । वा॒युभि॑ । आ । इन्द्र॑स्य । हार्द | क॒लशे॑षु | सी॑द॒ति॒ ॥४॥ वेङ्कट स एप सोम पवते सहसस्य जेता प्रेरयन् बाचम् नरत्विजा गमनशीलाम् उपसि प्रबुढाम् । सोइयम् इदु उद्यन् समुद्रम् उत् गमयति मारुतै । आसीदति इन्द्रस्य प्रियकरम् अन्ध कलशेषु — ॥ ४ ॥ अ॒भि त्यं गाव॒ पय॑सा पयो॒ोषं॒ सोम॑ श्रीणन्त म॒तिभि॑ स्व॒र्विद॑म् । वन॑ज॒यः प॑ते॒ कृत्व्यो॒ रोपिः क॒विः काव्ये॑ना स्व॑र्चनाः ॥ ५ ॥ अ॒भि । यम् । गन॑ 1 पर्य॑सा । प॒य॒ ऽवृध॑म् । सोम॑म् । श्र॒ण॒न्ति॒ | म॒तिभि॑ । स्व॒ ऽविद॑म् । ध॒न॒म्ऽज॒य । प॒ते॒ । कृ॒व्य॑ । र । । ह॒वि | काव्ये॑न । स्वंऽचना ॥ ५ ॥ ● येट० अभि धोणन्ति तम् गाव आत्मीयेन पयसा पयसो वर्धकम् सोमम्, स्तुतिभि य सबै प्रयच्छति । स्तुत सोम धनाना जेता पवते कर्मण्य रम मेधानी कवि कर्मणा सर्वान्न ॥ ५ ॥ इति ससमाटके तृतीयाध्याये नवमो वर्ग १ ॥ [ ८५ ] १° पेनो भागेर ऋषि । पवमान सोमो देवता जगती छन्द, एकादशीद्वादश्यौ नि । इन्द्रा॑य सोम॒ सुषु॑त॒ः परि॑ भवतु रक्षमा मह । मा ते॒ रसु॑स्य मत्सत ट्र्यापितो द्रवि॑णस्वन्त इ॒ह सुन्निन्द॑वः ॥ १ ॥ इन्द्रा॑य । सो॑म॒॒ । सु॒ऽश्च॑त । परि॑ सू॒न । अप॑ । अनी॑ना । भू॒तु । रक्षैसा । स॒ह । मा १ ते॒ । रस॑स्य । म॒प्स॒त । द्वया॒ानिन॑ | दवि॑णस्वत । इ॒ह । स॒न्तु॒ | इन्दे॑व ॥ १॥ 1 १ पाहिज जि. ५. मरयन मूको. ६ ११ माहित] को २. नि. योपवि ३२. इद्र सोमव्यञ्जन वि ● अर्थ वि म पुरनि ४. नास्ति वि. सोर्न मूको.