पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०९२ मनवेदे सभाम्मे ' तपो॑ । प॒वित्र॑म् । विऽत॑तम् । दि॒व । प॒दे । शोच॑त । अ॒स्य॒ । तन्त॑त्र | नि । अस्थिरन् । अवे॑न्ति । अ॒स्य॒ । प॒रि॒तार॑म् । आ॒शय॑ दे॒न | पृष्ठम् । अधि॑ । ति॒ष्ठ॒न्ति॒ । चेत॑सा ॥ २ ॥ [ पेङ्कट० शत्रूणा तापयितु सोमस्य पविनम् तेज अन्तरिक्षस्य उच्छूिते स्थाने विततम्' । उपन्त अस्प पवित्रस्य तन्तव विविध गच्छन्ति । रक्षन्ति अस्य पत्रिनस्य सम्बन्धिनो ध्याता रश्मयो यज्ञेय सोम पुनाति तम् द्रिव च पृष्टम् अधि तिष्ठन्ति मनुष्यानू प्रज्ञापयन्त ॥ २ ॥ अरु॑रुचदुपस॒ः पृश्नरग्रय उ॒क्षा वि॑मति॒ भुव॑नानि वाज॒युः । मायाननो॑ ममिरे अस्य मायर्या नृचक्ष॑सः पि॒तरो गर्भ॒मा द॑धुः ॥ ३ ॥ अरू॑रुत् । उपस । पृ । अ॒प्रि॒य । उक्षा । मति॑ । भुन॑नानि । वा॒ज॒ऽयु । मा॒ाय॒ाऽविन॑ । म॒मिरे॒ । अ॒स्य॒ । मा॒यया॑ । नृ॒चक्ष॑म । पि॒तर॑ । गर्भम् । आ । द॒धु ॥ ३ ॥ घेङ्कट० किं च अयमादित्यरूपो रोचयति उपस पृश्निवर्ण मुदय सेवा विभर्तिच भुवनानि टकेन सृष्टन प्रजानाम् अन्नमिच्छन् । प्रज्ञावन्त निर्मितरन्त अस्य प्रज्ञानेन। नृर्णां ब्रटार पाठारो देवा गर्नम् आहितव त थोषधोध्विति । यद्वा अङ्गिरस पितर सेन प्रोता जगद् उत्पादितयन्त इति ॥ ३ ॥ ७ व ३, व ८. ग॒न्धर्व ह॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒ाना जमान्यद्भुतः । गृ॒भ्णाति॑ रि॒षु॑ नि॒धया॑ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो अ॒क्षमा॑शत ॥ ४ ॥ ग॒न्ध॒र्ध्व । त्या । प॒दम् । अ॒स्य॒ | र॒क्षति॒ । पाति॑ । दे॒वाना॑म् । जनमानि | अद्भुत । गृ॒म्णाति॑ । वि॒षु॒म् । नि॒ऽधयो॑ । नि॒धाऽव॑ति । स॒कृते॑ऽत॑मा । मधु॑न । भृक्षम् | आ॒श॒त॒ ॥ ४ ॥ घेङ्कट० उदकानां स्तुतोना वा धारक सादि अस्य सोमस्य स्थानम् समुद्र रक्षति । सोऽय समो रक्षति देवजातानि । दवानित्यर्थ । महान् किंच अय पाशेन रिपुम गृहावि पाशपति । तस्यास्य मधुन भक्षम् पुण्यकृत प्राप्नुवन्ति ॥ ४ ॥ ह॒रिहॅरिष्मो महि॒ सन॒ दैव्यं॒ नभो वसा॑न॒ः परि॑ यास्यध्व॒रम् । राजा॑ प॒विन॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टर्जयसि॒ विर वितो वि ' विवन वि. ह॒वि । ह॒रि॑षा॒ । महि॑ । सभ॑ | दैव्य॑म् | नर्भ | चन । परि॑ । य॒त्ति॒ । अ॒ध्व॒रम् । राजा॑ । प॒रनु॑ऽरथ । वाज॑म् | था । अरु | स॒द॒स॑ऽभृष्टि । ज॒य॒सि॒ | श्रन॑ । बृ॒हत् ॥ ५॥ घेङ्कट० रवि राम इदुदकन सभी (इनिघ १,९२) मघत । उदकम् हे उदकवत् महत् सदनम् दन्तीत्यर्थः मूको बनः उदवमुद्र २. माता वि बृ॒हत् ॥ ५ ॥