पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८०, म १ ] नयम मण्डलम् । ए॒व । ते॒ । इ॒न्द्रो॒ इति॑ । स॒ऽम्भ॑म् । सु॒ऽपेश॑सम् | रस॑म् । तु॒ञ्जन्ति॒ । प्र॒थ॒मा । अ॒मि॒िऽश्रिय॑ । निद॑म्ऽनिदम् | पु॒त्रमान॒ । न । आ । । शुष्म॑ । भू॒त । प्रि॒य | मर्द ॥ ५ ॥ धेङ्कट० एव तब इन्दो! शोभनभवनम् सुरूपम् रसम् प्रेरयन्ति प्रथममेव त्वाम् अभिश्रयन्तो ग्रात्राण । स त्वम् पवमान ! सर्व शत्रु विनाशय । आव भवतु तव शत्रूणा शोषव निय रस १५|| इति सप्तमाष्टके तृतीयाध्याये चतुर्थी वर्ग 11 [ ८० ]

  • वसुर्भारद्वान ऋषि । पत्रमान सोमो देवता । जगतो छन्द है।

सोम॑स्य॒ धारा॑ पवते नृ॒चक्ष॑स ऋ॒तेन॑ दे॒वान् ह॑नते दे॒वस्परि॑ । बृह॒स्पते॑ र॒नथे॑ना॒ वि दि॑द्युते समु॒द्रासो न सर॑नानि विव्यचुः ॥ १ ॥ सोम॑स्य । धारा॑ । प॒व॒ते । नृ॒ऽचक्ष॑स । ऋ॒तेन॑ । दे॒वान् । हुनते॒ । दि॒न । परि॑ । वृह॒स्पते॑ । स्वर्थेन । नि । दु॑ह्य॒ते॒ । स॒मु॒द्रास॑ । न । सर॑नानि॑ । वि॒ष्य॒च॒ ॥ १ ॥ वेङ्कट० वसुभारद्वान सोमस्य धारा पवते नृणा द्रष्टु । सोऽय यज्ञेन देवान् हवते कात् । सऽयम् बृहस्पत शब्देन सह वि द्योतते । 'यदा वषट् वृहस्पति शब्द कराति । तेनानेन सोमेन व्याप्ताति सवनानि यज्ञ व्याप्नुवन्ति उधय इव पृथिवीमिति ॥ १ ॥ य वा॑ वाजिन्न॒घ्न्या अ॒भ्यनु॑प॒ताऽयो॑हतं॒ योनि॒मा रो॑हसि चुमान् । म॒घोना॒मायु॑ प्रति॒रन् महि॒ श्रव॒ इन्द्रा॑य सोम पसे॒ वृषा॒ मद॑ः ॥ २ ॥ । यम् । धा॒श्वा॒ानि॒न् । अ॒घ्न्या । अ॒भि | अनृपत । अय॑ ऽहतम् । योनि॑म् । आ । रोह॒सि॒ । य॒ज्मान् । म॒धोना॑म् । आयु॑ । प्र॒ऽनि॒रन् । महि॑ । श्रन॑ । इन्द्रा॑य । स॒ोम | पत्र॒से॒ | वृषा॒ मद॑ ॥ २ ॥ वेङ्कट० यम् त्वा चरवत् ॥ गाय अभि स्तुवन्ति । त्वय्यागते यश आशिरार्ध सत्व दिरण्मयेग पाणिना इतम् स्थानम् आयु वर्धयम् महत् च भन्नम् इन्द्राय सोम | अध्न्या इति ॥ २ ॥ स्थिवाइशब्दापते । आ रोहसि दोसिमान् । ब्राह्मणा एन्द्र॑स्य प॑यते म॒दिन्त॑म॒ ऊर्जं॑ बसा॑न॒ः श्रव॑से सुम॒इलैः । प्र॒त्यङ् स निश्वा॒ा भुनना॒ाभि प॑प्रये॒ क्रोळुन् हरि॒रत्य॑ः स्यन्ते॒ घृ॒वा॑ ॥ ३ ॥ आ । इन्द्र॑स्य । कृ॒क्षा ॥ प॒ते । मदन्ऽतम । ऊर्ज॑म् । वसा॑न । श्रर्व॑से । सु॒ऽम॒द्ग'ं । प्र॒त्यड् । स 1 त्रि॒िश्वा॑ । भुवना । अ॒भि । प॒म॒थ | ळैन् । रि॑ । अत्य॑ । स्व॒ते॒ । वृषा॑ ॥३॥ गया चपटा विम', 1 रय दि. यथारश्नान् ४० वि सन हविष्मताम् पवस दर्षिता मदुकर । यद्वा शहन्तव्या २२ नारित मूको मुग्तिम् दि भ ३ बगुमा वि. ६० र मू