पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०७३ ऋग्वेदे सभाष्ये [ अ ७, २५ स॒म्यक् । स॒म्यञ्च॑ । म॒हि॒षा । अद्वेषत॒ | सिन्धौ । ऊ॒र्मों । अधि॑ वे॒ना । अ॒विपन् । मधो॑ । धारा॑भि । ज॒नय॑न्त । अ॒र्कम् । इत् । प्रि॒यम् । इन्द्र॑स्य | स॒न्व॑म् | अनी॑त्र॒ध॒न् ॥ २ ॥ । येट० सम्यक् सभ्यश्च महान्त ऋत्विज सोमं प्रेरयन्ति । सिन्धो ऊर्मी वसतीवरीपु कान्ता ऋविज, सोम वैपयन्ति । सोमस्य धाराभि ● जनयन्त 1 मन्त्रम् प्रियाम् इन्द्रस्य तनुम् वर्धयन्ति ॥ २ ॥ २ प॒वित्र॑यन्त॒ परि॒ बाच॑मासते पि॒तयो॑ प्र॒तो अ॒भि र॑क्षति व्र॒तम् । म॒हः स॑मु॒द्रं वरु॑णस्ति॒रो द॑धि॒ धीरा इच्छा॒कुर्धरुणैवा॒रभ॑म् ॥ ३ ॥ प॒वित्र॑ऽवन्त । परि॑ । च॑म् | आ॒स॒ते । पि॒ता । ए॒पम् । प्र॒त्न । अ॒भि । र॒क्षति॒ । व्र॒तम् । म॒ह । स॒मु॒द्रम् | वरु॑ण । ति॒र । द॒धे । धीरा॑ । इत् । शो॒ । ध॒रुषु । आ॒रभ॑म् ॥ ३ ॥ वेङ्कट० शोधकेन रश्मिना युक्ता सोमस्य रश्मय माध्यमिकाम् याचम् सोमे स्थितः परि उपविशन्ति । पिता च एषाम् सोम पुराण अभिरक्षति कर्म प्रकाशनात्मकम् । सोऽय सोम आच्छादक तै मदद् अन्तरिक्षम् "तिर दधे अन्तर्दधाति । तमिम सोम प्राशा एवं शक्नुवन्ति उदकेषु वसतीवरीपु आरब्धुम् ॥ ३ ॥ स॒हस्र॑धा॒ारेऽव॒ ते सम॑स्वरन् दि॒वो नाने॒ मधु॑जिह्वा अस॒वत॑ः । अस्य॒ स्पश॒ो न नि मि॑िपन्ति॒ भूर्णेयः प॒देप॑दे पा॒ाशिन॑ः सन्ति॒ सेत॑नः ॥ ४ ॥ स॒हस्र॑ऽधारे । अत्र॑ । ते । सम् | अ॒स्र॒न् | दि॒न । नाके॑ । मधु॑ऽजिह्वा । अ॒स॒श्चत॑ । अभ्य॑ । स्पश॑ । न । नि । मि॒ष॒न्ति॒ । भूर्णय | प॒देऽप॑दे | प॒शिन॑ | स॒न्ति॒ । सेत॑न ॥ ४ ॥ 1 घेङ्कट० बहूदकधारेड तरिक्ष वर्तमाना ते रश्मय पृथियों (प्रति सम् गच्छन्ते दिव उच्छ्रिते देश माना मध्यमा । सोमतेजसामग्रेभ्यो हि मधूत्पन्न भवति । सङ्गवर्जिता । सेमस्य धारभूता रेश्मय न नि नियन्ति। [क्षिमा "स्थानेस्थाने पाशयुक्ता भवन्ति बन्धका पापकृतामिति ॥ ४ ॥ पि॒तुर्मा॒तुरध्या ये स॒मस्व॑रन्तु॒चा शोच॑न्तः सं॒दह॑न्तो अन॒तान् । इन्द्र॑द्विष्ट॒मप॑ धमन्ति मा॒यया त्वच॒मसि॑क् भूम॑नो दि॒नस्परि॑ ॥ ५ ॥ पतु । गा॒तु । अधि॑ । आ । ये । सम्ऽअस्व॑रन् । ऋ॒चा | शोच॑न्त । स॒म्ऽदह॑न्त । अन्र्तान्। इ॒न्द्र॑ऽद्वष्टाम् । अप॑ । ध॒म॒न्त॒ । मा॒यया॑ । त्वच॑म् । असि॑म् | भूमैन । दि॒व । परि॑ ॥ ५ ॥ कान्ता मूको २. भारभि दि. ७७. ये तस्तददमा वि तक विभ १०-१०. एथनेयुके बि म ३. जय त दि. ४ मन्य वि ८८ प्रतिगढन्ते वि भ. ५ विधाम् वि. ९९ ने वि.