पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदेसमध्ये [ अ ७, अ५ व २७ प्रज्ञावानू' मनुष्यस्य यज्ञसाधन शुचि धारया पवते सोमः इन्द्र | तुभ्यम् ॥ ४ ॥ नृ॒वा॒हुभ्यां॑ चोदि॒तो धार॑या सुतो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते । आप्र॒ः ऋतुन्त्सम॑जैरध्व॒रे म॒तीर्घेर्न द्रुपच्च॒म्बोरास॑द॒द्धारः ॥ ५ ॥ नृ॒वा॒सु॒ऽभ्यो॑म् । च॒ोदि॒त' । धार॑या । सुत । अ॒ऽस्य॒धम् । पर्व॑ते॒ । सोम॑ । इ॒न्द्र॒ । ते॒ । आ | अ॒मा । कर्तॄन् । सम् | अजै | अधुरे | मुती | | | दुऽसत् | च॒ग्नौ | आ | अस॒द॒त् । हरि॑ ॥ धेङ्कट० मनुष्यवाहुभ्याम् प्रेरित धारया अभिपुत तव बलार्थम् अन्नार्थं वा पवते सोम इन्द्र! तुभ्यम् । स त्वम् आ पूरयसि कर्माणि । सम् जयसि यज्ञे मती अभिमन्यमानान् शत्रून् । सोऽय गन्ता पक्षी इव हुमे सीदन् अधिषवणफलकयो आ सीदति हरितवर्ण ॥ ५ ॥ ३०७० १ इति सप्तमाष्टके द्वितीयाध्याये सप्तविशो वर्ग ॥ अ॒शुं दु॑हन्ति स्त॒नय॑न्त॒मवि॑तं क॒वं क॒वयो॒ोऽपसो॑ मनी॒ीपिण॑ः । सभी गावो म॒तयो॑ यन्ति संयते ऋ॒तस्य॒ योना सद॑न॒ पुन॒र्भुवः॑ः ॥ ६ ॥ अ॒शु॒म् । द॒ह॒न्ति॒ । स्त॒नय॑न्तम् । अक्षितम् । व॒ञम् । क॒नय॑ अ॒स॑ म॒पण॑ । सम् । ई॒मिति॑ । गाउ॑ । म॒तय॑ । य॒न्ति॒ । स॒ऽयन॑ । ऋ॒तस्य॑ । योना॑ । सद॑ने । पुन॒ ऽभुन॑ ॥ ६ ॥ पेङ्कट० सोमम् दुहन्ति स्तनयन्तम् अक्षोणम् कविम् कान्ता कर्मवन्त बुद्धिमन्त । समू यन्ति चैन पशव स्तुतयश्च सङ्गता यजस्योत्पत्तिभूते स्थाने पुन पुनर्भवन्त्य ॥ ६ ॥ नामा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दियोऽऽपामू सिन्ध॑न्य॒न्तर॑श॒तः । इन्द्र॑स्य॒ यतो॑ घृष॒भो वि॒भूप॑सु॒: सोम हुदे प॑ते॒ चारु॑ मत्स॒रः ॥ ७ ॥ नामा॑ । पृथि॒व्या । ध॒रणि॑ । म॒ह । दि॒व । अ॒पाम् । ऊ । सिन्धु॑षु । अ॒न्त । उ॒क्षि॒त । इन्द्र॑स्प । बज्रै । वृष॒भ । प्रि॒भुव॑सु॒ सोम॑ ह॒दे । पते॒ । चारु॑ । म॒त्स॒र ॥ ७ ॥ बेट० उच्छ्रिते पृथिव्याः स्थाने महत्या दिव धर्ता नदीषु अपाम् सङ्के निहित अन्तरिक्षस्था- नामां मध्ये' वर्तमानः इन्द्रस्य बल्वर वर्पिता व्यासधन सोम ० सुखाय पवते करयाणम् मदकर ११ ॥ ७ ॥ स तू प॑वस्य॒ परि॒ पार्थि॑षु॒ रज॑ः स्तो॒ने शिक्ष॑न्नाधून्व॒ते च॑ सुक्रतो । मा नो निर्भ॒ग्नसु॑नः मादन॒स्पृशो॑ र॒थं पि॒शङ्गै चहुलं च॑सोमहि ।। ८ ।। तु या ६,१३ २ मनुषो वि. ३३. नारित वि. ६६ माहित मूको दूको ११ र दि . ४. मास्ति वि* अ ५ हरिवि, र्ण . कन्या जिभ ८ भूत वि. ९ नास्ति नि १० सोम