पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६२ ऋग्वेदे सभाष्ये मिन्धौरिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष॑च्युता मदा॑सो गा॒तुमा॑शत | 1 शं नो॑ निवे॒शे द्वि॒पदे॒ चतु॑ष्पदे॒ऽस्मे वाजा॑ः सोम तिष्ठन्तु कृ॒ष्टयः ॥ ७ ॥ सिन्धैौ ऽइव । प्र॒णे । नि॒म्ने । आ॒श | वृप॑ऽच्युता | मदा॑स | गा॒तुम् | आश॒त । शम् । न॒ । नि॒ऽये॒शे । द्वि॒ऽपदे॑ । चतु॑ ऽपदे । अ॒स्मे इति॑ । जा॑ । सो॒म॒॒ । ति॒ष्ठ॒न्तु॒ । घृ॒ष्टय॑ ॥ वेङ्कट० मगच्छति उदक यत्र तत् प्रवणम् । तस्मिन् सिन्बो प्रवणे निम्ने इव आशव | भाव आप | ऋत्विग्भि सुता। सोमा गमन प्रामुवन्ति । सुखम् अस्माक निर्गमने द्विपदे चतुष्पदे घ कुरु | अस्मासु अन्नानि तिष्ट तु सोम 1 मनुष्याश्च ॥ ७ ॥ [ अ ७, अ २, व २२. आ नः॑ः पवस्व॒ वसु॑म॒द्धिर॑ण्यव॒दश्वा॑व॒द्गोम॒धव॑मत् सु॒वीर्य॑म् । यू॒यं॒ हि सो॑म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धान॒ः प्रस्थता वय॒स्कृत॑ ॥ ८ ॥ आ । न । पव॒स्य॒ | वसु॑ऽमत् । हिर॑ण्यत् । अश्वत् | गोऽम॑त् । यत्र॑ऽमत् । सु॒ऽत्रीयैम् । । यु॒यम् । हि । स॒ोम॒ । पि॒तर॑ । मम॑ । स्थन॑ दि॒व । मू॒र्धान॑ । प्रऽस्थता । व॒य॒ ऽकृत॑ ॥ ८ ॥ चेङ्कट० आ पथरव अश्मभ्य वस्वादियुक्त धनम् । धूयम् हि सोम 1 पितर मम भवथ । अङ्गिरस पितरस्तेपामधिए सोम दिन उच्छिता सर्वदा प्रस्थिता अन्नस्य कर्तार ॥ ८ ॥ ए॒ते सोमा॒ पव॑मानास॒ इन्द्रं॒ रथा॑ इव॒ प्र य॑युः स॒तिमच्छं । सु॒ताः प॒वित्र॒मति॑ य॒न्त्यव्ये॑ हि॒त्नी व॒निं ह॒रितो॑ वृ॒ष्टिमच्छं ॥ ९ ॥ ए॒ते । सोमा॑ । पव॑माना॒ास । इन्द्र॑म् । रथा॑ ऽइव | प्र । य॒यु । स॒तिम् । अच्छ॑ । सु॒ता । प॒विन॑म् । अति॑ । य॒न्त॒ । अव्य॑म् । हि॒वी । उ॒त्रम् | ह॒रित॑ । वृ॒ष्टिम् । अच्छ॑ ॥९॥ येट० एते सोमा पवमाना इन्द्रम् रथा इव प्र गच्छन्ति युद्ध प्रति | सुत्ता पविनम् अति गच्छन्ति च अव्यम् । तेऽमी हित्वा जराम् अधा गच्छन्ति इटिम् मम ॥ ९ ॥ इन्द्र॒निन्द्रा॑य बृह॒ते प॑नस्व सु॒मृीको अनव॒धो वि॒शाः । भरा॑ च॒न्द्राणि॑ गृण॒ते नसू॑नि दे॒वैवापृथिवी प्राव॑तं नः ॥ १० ॥ इन्द्र॒ इति॑ । इन्द्रा॑य । बृ॒ह॒ते । पर॒स्सुक | अन्त॒द्य । रि॒शादा॑ । भर॑ । च॒न्द्राणि॑ । गृ॒ण॒ते । नम॑नि । दे॒वै । पृथि॒ इति । प्र । अव॒तम् । न ॥ १० ॥ १प्रयति मूको, २२ माशा इशाद वि अ, भाशा इव भाशव वि. ३. थ्युता विभ', ४५. यन्ति वि. ६ भनिदि म ● चाप्ययन वि. ८. मित्रा