पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४२ ऋग्वेदे सभाष्ये [ अ ७, अ २, व १० हि॒न्वन्ति । सूर॑म् | उस॑यः । स्वसा॑रः । जा॒मय॑ः । पति॑म् | म॒हाम् | इन्द्र॑म् | म॒ह॒ही॒यु॒वः॑ ॥ १ ॥ येङ्कट० वारणिभृंगुर्भार्गवो वा नमदग्निः | प्रेरयन्ति सुवीर्यम् अद्गुलयः शुकस्मात् पाणेरुहपक्षाः गन्ध्यः पतिम् महान्तम् इन्दुम् कामयमाना ॥ १ ॥ पव॑मान रु॒चारु॑चा दे॒वो दे॒वेभ्य॒स्परि॑ | विश्वा॒ वसू॒न्या वि॑िश ॥ २ ॥ पच॑मान । क॒चाऽरु॑चा | दे॒वः । दे॒वेभ्य॑ः परि॑ । त्रिवा॑ | वसू॑नि । आ । विश ॥ २ ॥ चेङ्कट० पवमान | सर्वेण तेजसा देवः देवानां सकाशात् अस्माकं विश्वानि धनाति प्रापय ॥ २ ॥ आ प॑वमान सुष्टुतिं वृ॒ष्टि॑ि दे॒वेभ्यो॒ो दुव॑ः । इ॒पे प॑वस्त्र सं॒यत॑म् ॥ ३ ॥ आ । पत्रमान | सुऽस्तुत्तिम् । वृ॒ष्टिम् । दे॒वेभ्य॑ः । दुवैः । इ॒पे । व॒स्य॒ स॒म्ऽयत॑म् ॥ ३ ॥ वेङ्कट आ पवस्व पवमान | शोभनस्तुतिकाम् वृष्टिम् देवानां परिचरणाय असाये व भस्माकम्, या अस्मान् सद्गच्छति वृष्टिः ॥ ३ ॥ घृपा हाति॑ भा॒ानुन द्यु॒मन्तै त्वा हवामहे | पव॑मान स्व॒ाध्य॑ः ॥ ४ ॥ । । वृषः॑ । हि । असि॑ । भा॒नुना॑ । यु॒मन्त॑म् | त्वा॒ । ह॒वा॒महे॒ । पव॑मान | सु॒ऽआ॒ध्य॑ः ॥ ४ ॥ बेङ्कट० वर्पिता हि भवसि । रोजसा दोसिमन्तम् त्वा हवामहे पवमान ! सुकर्माणः ॥ ४ ॥ आ प॑वस्त्र सुवीर्य॒ मन्द॑मानः स्वायुध । इ॒हो वन्दे॒वा ग॑हि ॥ ५ ॥ आ । ए॒व॒स्व॒ । सु॒ऽवीर्य॑म् । मन्द॑मानः । स॒ऽआ॒य॒ध॒ । इ॒हो इति॑ । सु । इ॒न्द्रो॒ इति॑ । आ । गृ॒हि॒ ॥ ५ ॥ चेट० आ पवस्व अस्माकम् सुवीर्यम् मोदमाभः स्वायुध 11 इह इन्दो 1 आ गष्ठ ॥ ५ ॥ "इति सप्समाष्टके द्वितीयाध्याये प्रथम वर्गः ॥ यद॒द्भिः प॑रिपि॒च्यसे॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः । दुणा॑ यत् । अ॒त्ऽभिः । प॒रि॒ऽसि॒च्यसै | मृ॒ज्यमा॑नः । गभ॑स्त्योः | द्रु चेङ्कट० यत् स्वम् अद्भिः परिषियसे मृज्यमानः बाहुभ्याम् प्राप्नोपि ॥ ६ ॥ स॒धस्थ॑मनुषे || ६ || । स॒धऽस्थ॑म् । अ॒श्नु॒षे॒ ॥ ६ ॥ सदानी पात्रेण गृह्यमाणः स्थानम् प्र सोमा॑य व्यश्च॒वत् पव॑मानाय गायत । मुद्दे स॒हस्र॑चक्षसे ॥ ७ ॥ प्र । सोमो॑य । व्य॒क्ष्व॒ऽवत् । पत्र॑मानाय | गा॒ायत | म॒हे । स॒हस्र॑ऽचक्षसे ॥ ७ ॥ देना ि २.२ ३. मान वि. ४.४. नास्ति मूको, fi' m¹. ५.५. नास्ति