पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४० ऋग्वेदे सभाष्ये वेङ्कट० द्योतमानया रुचा परितः शब्दायमानया धारया च गवाशिरः ॥ २८ ॥ हि॒न्वा॒ानो ह॒तृभि॑र्य॒त आ वाजे॑ वा॒ज्य॑क्रमीत् । सीद॑न्तो वनुप यथा ॥ २९ ॥ द्वि॒िम्वा॒ानः | ह॒तृऽभि॑ः । य॒तः । आ । बाज॑म् । वा॒ाजी | अक्रमीत् | सीद॑न्तः । व॒नुप॑ः । यथा ॥ घेङ्कट प्रेमाण प्रेरखैः संयतः आक्रामति बाजम् बाजी, यथा युद्धे प्रविशन्तः हन्तारः ॥ २९ ॥ ऋ॒धक् सो॑म स्व॒स्तये॑ सं॑जग्मा॒नो दि॒वः क॒विः । पव॑स्य॒ सूर्यो॑ दृशे ॥ ३० ॥ ऋ॒धक् । सो॑म॒ । स्व॒स्तये॑ । स॒मूऽज॒ग्मा॒नः | दि॒व । क॒विः | पच॑स्व | सूर्य॑ः | ह॒शे ॥ ३० ॥ वेङ्कट ऋद्धः सोम ] स्वस्तये सङ्गच्छमानः दिवः क्रान्तः पयस्व सुवीयैः दर्शनायेति ॥ ३० ॥ इति ससमाष्टके प्रथमाध्याये एकचत्वारिंशो वर्गः ॥ [ अ ७, अ १, व ४१ युक्ताः सोमाः ज्वलन्तः व्याकरोदिति । यमजीजनत् ॥ इति बेइटमाघवाचार्यविरचिते ऋक्संहिताव्याख्याने सप्समाष्टके प्रथमोऽध्यायः ॥ इति नाग्वेदे सभाप्ये सप्तमाष्टके प्रथमोऽध्यायः ॥ 3. सप्तमस्याष्टकस्याधमध्यायं जाता चसिएस कुले सुन्दरी २२. मारित भूको