पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२,२] पष्ट मण्डलम् इन्द्रा॑सोमा | महि॑ । तत् । वा॒ाम् । महिऽयम् । पुनम् | म॒हानि॑ । प्र॒थ॒मानि॑ । च॒षु॒ । यु॒जम् । सूर्य॑म् । नि॒नि॒दथे॑ । यु॒वम् । स्वं । विश्व | समांसि | अह॒तम् । नि॒िदः । च ॥ १ ॥ स्कन्द० 'ऐन्द्रासोम य इन्दासोमदेवत्यमेतत् सूकम् । हे इन्द्रासोमो महि मदद चाम् दुपयो ततू' महित्वम् माहात्म्यम्। ततेोऽध्यादायें येन युवाम् महानि मान्ति वृत्रवधादिकमणि प्रथमानि अन्रकृतपूर्वाणि च कृतवन्ती स्प किच युवम् सूर्यम् आदित्यमपि विवियु जानीय युवामेव स्व उदकम् मेघस्थम् । किस विश्वा सर्वाणि दुर्मिंझनिमिचानि सर्वमनुष्याणाम् मनोमोहलक्षणानि समासि महतम् दृष्टिमदानेन हतबन्ती स्थ, निद्च निन्दाश्चापि कर्माकरणनिमित्ता ॥ १ ॥ 1 3 1 घेङ्कट० हे इन्द्रासोमो महत् तत् वाम् महश्यम् । युवा महान्ति मतमान प्रतानि यु तुवाम् सूर्यम् लम्भवध, युवाम् उदकम् । विश्वामि तमांसि अत्तम् निन्वितश्च ॥ १ ॥ इन्द्रा॑मोमा वा॒ासय॑थ उ॒पास॒प्स॒त् सूर्य॑ नयथो॒ ज्योति॑षा स॒ह । उप॒ द्या॑ स्व॒म्मधु॒ः स्कम्भ॑ने॒नाम॑थतं पृथि॒वो॑ मा॒ नि ॥ २ ॥ इन्द्रा॑सोमा । वा॒ासये॑थ । उ॒षस॑म् | उत् । सूर्य॑म् | नयय । ज्योति॑िषा । स॒ह । उप॑ । चाम् । स्क॒म्मधु॑ । स्वम्भ॑नेन । अग्नेयतम् । पृथि॒रोम् । मा॒तर॑म् ॥ २ ॥ २ ॥ स्कन्द० इन्द्रासोमा ] है इन्द्रासोमो वासयथ सर्वजगरिस्थतिभूतवृष्टिप्रदानादिव्यापारेण स्वस्मिन् खाने निवासयथ युवाम् उपसम् । सूर्यम् च उत् नमथ ने यमपथ रडिमलक्षणेन ज्योतिषा सह | द्याम् धुलोक य उप स्वम्भवु । भु स्कभु रकम्भु प्रतिवन्धे उत्तभ्नुय स्कम्भनन 'लसोपममेतद् | स्कम्भनेनेव स्कम्मादिना | अप्रथतम् वि इति अन्त्य उपसर्ग एसेन सम्बन्धयितन्य | विविध च प्रथयत पृथिवीम् मातरम् मातृभूता सर्वत्राणिनाम् ॥ २ ॥ चेक८० इन्द्रासोमौ' उषसम् वासयथ स्वे स्थाने, सूर्यम् च उतू नपथ ज्योतिषा सह युद्धोक च उप स्वम्मधु ॥ अन्तरिक्षेण, ११ वि समययतम् च पृथिवीम् मातरम् ॥ २ ॥ इन्द्रा॑सोमानहि॑ण॒पः प॑रि॒ष्ठां ह॒वो वृ॒त्रमनु॑ वां धौर॑मन्यत । प्राणस्यैरतं न॒दीनामा मुद्राणि पत्रभुः पुरूषणे ॥ ३ ॥ इन्द्रोसोमौ । अहि॑म् । अ॒प । प॑रे॒ऽस्याम् | हुप | वृ॒त्रम् | अनु॑ । या॒म् । द्यौ । अ॒म॒न्यत॒ । प्र । अनी॑सि । ऐर॑य॒तम् । न॒दीना॑म् । आ । स॒मुद्राणि॑ । पत्र॒यु | पुरूषणि॑ ॥ ३ ॥ २२७१ १. भारत मुको २ व ३-साविकमा म्फो ६-६. स्वम्भु तुन्सु रकन्तु सुन्भु इत्यते सीवा धातर उपलभ्यन्ते ९ फो १० दिलो सूको "युवा भूको ८०८. थमने नतेत्र सूको १२१२ ४. "नादिद्वारेण वि उचलुन मूको ११. उपस्तम्भ मूको.