पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६४ शाग्ने सभाध्ये [ अ ५, अ १, २ १३० उ॒भा । जि॒ग्य॒युः । न । परा॑ { ज॒येये॒ इति॑ । न । परा॑ । जि॒ग्ये॒ । कृ॒तरः | च॒न । एनोः | इन्द्र॑ः ॥ च॒ । वि॒ष्णो॒ इति॑ । यत् । अप॑स्पृधे॒वाम् | ने॒धा | स॒हस्र॑म् | वि । तत् । पेरपेयम् ॥८॥ स्कन्दू० उभा उभौ सादत सम्पूतो जिंग्यधुः अयथः । न परा जयेथे पराजीयेथे केनचित् । न अपि परा जिग्ये पराजीयते कतरः चन नेदं किमो रूपम् कि । एकवरशब्दस्य छान्दस एकारलोपः, चनशब्दोऽप्यर्थे । एकतरोऽपि एनोः एनयोजतोरिन्द्राविष्ण्वोः । किच इन्द्रः च च शब्दात् त्वं च हे विष्णो ! यत् यदा अपस्पृधेथाम् स्पर्धेथे शत्रुभिः सह अनेकप्रतिपादनपरः । अनेकधा- सहस्रम् व्यपि शत्रूणाम् तत, तदा वि ऐरयेथाम् विविधमीरयथः । भाशयथ इत्यर्थः ॥ ८ ॥ बेङ्कट० उभी शत्रून् अिग्यः । न च परा जयेथे । न च शनयोः अन्यतरोऽपि परा जिग्ये ३ विष्णो ! स्वम् इन्द्रः च यदाऽसुरैः अपस्याम् तदानीम् तत् सहस्रम् गवाम् श्रेधा वि ऐरयेषाम् ॥ ८ ॥

  • इति पञ्चमाष्टके प्रथमाध्याये त्रयोदशो बर्गः ॥

[ ७० ] "भरद्वाजो माईस्पस्य ऋषिः । सविता देवता । जगती छन्दः अन्तिमास्तितः त्रिष्टुभः । घृ॒तव॑ती भुव॑नानाममि॒थियो॒ पृथ्वी म॑धुदुवै सुपेन॑सा । द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ा विष्क्रमिते अजरे भूरि॑रेतसा ॥ १ ॥ घृ॒तव॑ती॒ इति॑ घृ॒तऽव॑ती। भुव॑नानाम्। अ॒भि॒िऽथियो॑ । स॒र्वी इति । पृथ्वी इति॑ । म॒धुदुच्षे॒ इति॑ म॒धुऽदुधै। सु॒ऽपेश॑सा । धावा॑पृथि॒वी इति॑ । वरु॑णस्य । धर्म॑णा । विस्क॑भिते॒ इति॒ विऽस्क॑भिते । अ॒जरे॒ इति । भूरियेतसा ॥१॥ स्कन्द० धापाष्टभिव्यमेतत् सूक्तम् । धृतवती उदकत्रत्यो भुवनानाम् भूवजावानाम् अमिश्रिया आश्रयणीये उर्व उल

  • मृधुशब्दो विस्तीर्णबच्चनः। विस्तीर्ण मधुदुषे मधु गृष्टिकक्षणमुदकम् तस्य चरिथ्यौ। धौः

बहुवचनः शययवबहुत्वात् बहुत्वव्यपदेशः । षह्ववयने पृथ्वी साक्षात् क्षरित्रो, पृथिवी वृधिताहुतिसम्पदा पेश: ' ( निष ३,७ ) इवि रूपनाम सुरू द्यावापृथिवी वरुणस्य धर्मण प्रकाशलक्षणेन दा विष्क्रमिते प्रतियद्धे । स्वावस्यातः' ममच्युते इत्यर्थः । अजरे जरारहिते भारतसा धहुरेतस्के* ॥ १ ॥ सुपेशसा श्रादित्यस्य मध्यस्य वा चेट० बसवत्यौ भुवनानाम् अभिश्रयणी उषाँ पृथ्वी॥ उदक क्षारयिभ्यो सुपे" द्यावापृथिव्यौ वरुणस्य धारणेन विष्काभेते" भवतः जरारहिये तुरंतर ॥ १ ॥ १. मोसूफ २. पन धनभूफो. ३. अनेकता गूको. ४. शत्रू विश्र. होस्थिको. ७चनः मूहो. ८. बहुव्यरदेशः मूको. मूडो, १० अभिय. 11-11 पृथ्वी दौसीहरुम १२.विहरूम १२ ५.५. नारित ९. मावा घर उभे वि