पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८, १] पर्व गुण्डलम् सर्वतः प्रथपितृ गुणानाम् अयम् यः उहाँ धावनमधेसमेतत् ( . निघ ३,३०) । धावापृथियो गहिना महता महिनतः महाकमी मया स्वरश्मिमक्षेपलक्षणेन कर्मणा विभाति विविधं दीपमति अनः न इन्ध राति यो न जीते सः 'आजार अभिः स इव शोरिपा दो ॥ ९ ॥ बेट० उच्चारण सर्वेराझे मते स्तुति क्षिप्रै प्रियाम् स्वाय वरुणाय सर्वतः पृथुतमाभू, गः गयम् अस्माकं महाकर्मा विस्तीर्ण द्यावापृथियौ महता यज्ञेन भासयति शादित्य इव तेजसा ॥ ९ ॥ इन्द्रा॑वरुणा सु॒तपावि॒मं स॒तं सोम॑ पत्र॒तं॒ सवं॑ धृतव्रता । यु॒वो रथो॑ अ॒ध्व॒ दे॒ववी॑ये॒ प्रति॒ स्वस॑र॒मुप॑ याति पी॒तये॑ ॥ १० ॥ इन्द्रावरुणा । सु॒न॒ऽ । इ॒मम् । सु॒तम् । सोम॑म् । पि॒व्र॒तम् । मच॑म् | भू॒त॒ऽप्र॒ता । यु॒वोः । रथे॑ः । अ॒ध्व॒रम् । दे॒वऽमी॑तपे । प्रति॑ । स्वस॑रम् । उप॑ । प॒ति॒ । पी॒तये॑ ॥ १० ॥ स्कन्द्र० दे इन्द्रावरण! सुती कुठानाम् सोमानां पातारौ ! इमम् सुत्तम् सोमम् पिचतम् मञ्चम् मदकरम् दे श्रुतमता] कर्माण स्वरुणामपरित्यारावित्यर्थः । किव युवोः युवयोः सभूतः रथः अध्वरम् यज्ञम् प्रति देववीतसे देवभक्षणाय | युवाँ देशै हवींषि भाविष्यथ इत्येवमर्थमित्यर्थः । प्रति स्वसरम् 'स्वसराणि' ( निध १९) इत्यहनन प्रत्यमित्यर्थः । उप याति उपगच्छति पीतये सोमदानाय घरें ॥ १० ॥ 1 चेङ्कट० है इन्द्रावरणी! सुतस्य पातारौ ! इमम् सुतम् सोमम् मदहेतुम् पिमतम् टवकर्माणो ! १ युवयोः रथः यज्ञम् देवकामाय अच्छति स्वरम् सोमशनाय ॥ १७ ॥ इन्द्रा॑वरु॑णा॒ मधु॑मन्तम॑स्य॒ वृष्ण॒ः सोम॑स्य वृष॒णा वृ॑पेथाम् । इ॒दं वा॒ामन्ध॒ः परि॑षिक्तम॒स्मे आसाम हि मागेथाम् ॥ ११ ॥ इन्द्रावरुणा 1 मधु॑मत्तमस्य | वृष्णैः । सोम॑स्य 1 घृ॒षणा । आ । घृपेयाम् । इ॒दम् । वा॒म् । अन्ध॑ । परि॑ऽसिकम् । अ॒स्मे इति॑ आ॒ऽस । अ॒त्मिन् | ब॒र्हिषि॑ | मा॒द॒येथाम् ॥ स्कन्द० से धन्यावरुणौ ! मधुमस्म अतिशयेन मधुस्वादस्य कृष्ण वर्षितः सोमस्य पष्टोनिर्देशाद् एकदेशं स्वांशलक्षणमिति शेषः द्वितीधार्थे वा पहो। मधुमत्तमम् अतिशयेन मधुस्वाद्गुणम्, धूपणं वर्षिवार सोमम्' । हे वृषणा !! था ?" नृपेयापू भासिञ्चतम् स्व उदरे | किं कारणम् । उच्यते - इदम् बाम् युवयोरपय अन्ध. सोमललगम् अहम् परिविक्रम् 11. अजरः स मूको. ए. भतु वि अ। स्तुतिः के लग. ३. नास्ति रु सभ ४ नीदर्भः मूको ५५ कातिमुको ६ दि. ७ तार विश ९.९. मधुनम दिनु सोम मूको १०-१० भागलि' मूको, यो वि ८. मलमूको