पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८, ६ ] मण्डलम् १९५७ ययाम युवाम्माम् चहणा हे परदेशी दार्शत ददाविपत्मन्सने फिन्च हा राद्विप द्वेष्टन तरेसतिः कहिपूर्वार्थ दृष्टव्य । श्रतिवाति अधिगच्छति । द्वेष्टृश्योsसेन पर्यंत इस्पर्धे दास्यानु दानपान किन्च वगत् भजते । बगत इत्यये । रयिम् धनम् रमियत च धनवराइच जनान, मनुष्य धनवन्तो भवन्तीमर्थः ॥ ५ ॥ घे०सएशोभनदान धनवान् यज्ञयाश्च | इन्द्रावरणौ। युवाभ्याम् म आरमनैव प्रयच्छतिस अवसर दानवान् भजते घ धनम्, धनश्त च दासादीन् ।। ५ ।। इति पञ्चमाटके प्रथमाध्याने एकादशी वर्ग * ॥ यं युवं दार्श्वघ्नराय देवा यिँ ध॒त्थो यसु॒मन्तं पुरु॒क्षुम् । अ॒स्मे स इ॑न्द्रावरुणावपि॑ ष्या॒ात् म यो भनक्त ब॒नुप॒ामश॑स्तीः ॥ ६ ॥ यम् । यु॒बभ् । दा॒शु॒ऽअ॑ध्वराय | देवा | र॒धिम् | ध॒त्य | वर्मुऽन्तम् । पुरु॒ऽभुम् । अ॒स्मै इति॑ । स । इ॒न्द्रा॒ाच॒रु॒णैौ । अपि॑ । स्या॒ात् । प्र | य । भुवने॑ व॒नुषा॑ग्॥ अश॑स्ती॒ ॥६॥ स्व० राघू युवास दाश्वध्वराय "दाशु पूर्वमेव दत्त इचिरध्वरे यन स दाधध्वर कृष्यो मानस हे देवो रयिम् धनम् भव्य वसुमन्तम् मणिरुभ्यादिभिरषयभूतैर्युम् म्यहुमित्रासयोग्यम् । अन्यन्नाध्यवस्थापनामि। अस्मे सइदावरुयो। अपि अपि शब्द अस्मे 'इत्यनेन सह समय अस्माकमपि स हे इन्द्रग्रणी स्थान् भवेत् । हमन्यमपि तद् दत्तमिव । किं करोति । य प्र भक्ति यनुषाम् चनुष्यतेर्हन्तिकर्मण भयो स्वभूसा अशस्ता अप्रशसा | हन्तारश्च शत्रको या अरमाक रसा प्रयुञ्जदे या यद्धम निवर्तमित शक्नोतीत्यर्थ ॥ ६ ॥ घेङ्कट० यम् "युवा दसयशायण एद देवो रयिम् धनम्॥ धाय नासपितृ पुरुष बहुशब्दम् हे इन्द्रावरुण] स एवि अस्मास अपि भपतु, मकर्येण य महाति घ्नताम् याधः ॥ ६ ॥ उ॒त नः सुत्रानोपाः मूरिस्य॑ इन्द्रावरुणा र॒थि: प्या॑त् । येषां॒ शुष्म॒ पृत॑नासु स॒ह्वान् म स॒चो बुझा तिरते॒ तर्हरिः ॥ ७ ॥ उ॒त । न॑ | सुन्नान । दे॒वझोपा । सुरिइम्मे द्रावणा 1 र॒थि । स्यात् । येषा॑म् । शुष्म॑ । घृ॒तैनास॒ । स॒ह्वान् | प्र | सुथ | सु॒म्ना | ति॒िस्तै । वर्तुमि ॥ ७ ॥ ६६ दास १मतिमूको २ नास्ति वि. ३ 'सादे दि प्रशापमुको रक्षा मयुज्यते मूको १४ घश मूको पशु मूको माइस को प्रभवनकि मूको १३ नास्ति विल हम. ४४ नाहित मूको ५ दा ५९ यकि १२१२ भेदेववि अ", ८८६ तुम