पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मण्डलम् तू, ६५, मै ३ ] विजयु विविधम् उपसो छन्ति केन | अहणयुगि अवै किन चित्रम् भान्ति, विवा साधन्ते इति तच्छन्दसेच्दोऽध्याहार्य । या विचित्र पूरजीय या दोध्यन्ते उपस चन्द्ररथा । 'चन्द्रश्चन्दतै ' क्रान्तिमण ( या ११,५३१ कान्ताधा अग्रम् [अन्तसमातिन् मज्ञस्य बृद्दत द्वितीयार्भेऽम पो महास्वयक ज्योतिटोमादिम् नयन्ती प्रापयन्त्य प्रकान्वस्य महत सोमयागस्थ समाप्तिम्, साऊया राजे 'तम वि साधन्ते'। भस्मामिषधिते तमसि भातरेव प्रक्रान्त सोमपान सुख समाति यास्मतत्वमर्थे' तमो थाभग्स इत्यर्थ ॥ २ ॥ मन्दिानीमैत्र यदा उच्छन्ति आरुण्ययुक्त अनियन्ति जपम कास्तरमा प्रतिस्प यशस्य अयम् मयन्त्य ग्रि बान्ते ता उपसो राधे तुम ॥२॥ श्रवो॒ो चाज॒मिष॒मूने॒ वह॑न्ती॒नं॑ दा॒शुप॑ उपस॒ो मत्यो॑य । स॒घवी॒रय॒त् पत्य॑माना॒ा अनो॑ धात विध॒ते रत्न॑म॒ग्र ॥ ३ ॥ श्र । वाज॑म् | इष॑म् । ऊर्जेम् । वर्हन्ती । । दाशुषे॑ । उस । मर्याय । म॒धोनी । वी॒रऽव॑त् । पत्य॑माना । अत्र॑ | धा॒त॒ | वि॒ध॒ते । रत्न॑म् | अ॒श्च ॥ ३ ॥ स्कन्व० श्रद कीर्तिम् चाजम् अपठितमप्येतत् सामर्थ्याद घलनाम बल इवम् अश च ऊम् रस च बहती प्रापथदय । ददस्य हत्ययं । “कस्मै | नि दावे व नीत्युपसर्ग " चतुर्थपादन धात्यान सम्बन्धयितव्य हर्बीपि दसवत यजमानाय हे उपस ! मर्याय मनुष्याय मघोनी धनवस्य वीरवत् पयमाना। 'त्यते' (निय २,२१) इत्यै| गया चीसे राजा भन्यो वा कश्चित् कस्यचिद् ईशिसहर हद्म्मम ईशाना रक्षय रक्षण कि धात नियमेन घस" विधते परिचरते लम् धन अस्मिनहनि ॥ ३ ॥ बेट० कीर्ति दरम्य रसव प्रापयनित दाशुषे मर्त्याय हे उपस | नमवीरपुरु गच्छा रक्षणम् रमणीयम् परिचरते सम् अय ॥ २ ॥ इ॒दा हि षो॑ विध॒ते रत्न॒मस्तीदा चीराये दाशुपं उपासः । इ॒दा विप्रा॑य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पुरा चि॑ितु ॥ ४ ॥ इ॒दा । हि । इ॒ । पि॒ध॒ते । रत्न॑म् । अस्ति । इ॒दा | वी॒राये॑ । शुषे॑ । ३ । हूदा | विनय | जरते । यश् । उक्या | नि 1 रम् | यात | ब्र॒हप | पुरा | चि॒त् ॥ ४ ॥ 1 चन्द्रं श्रीगुको ५ देगुको मसिन भ ९ नामित वि भूको से ५. सर्व दि १०१२ उतिसूको मूको मा दिमघादि ४. प्राया "नाम्सि गुको ८ वहि तस्य त्रिमं 11 सर्गे गुफो १२ वो गु मूको, १५ इको, १९ कई