पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/६०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२३५ ४५] पाई मण्डलम् गमयस्येवेत्यर्थः । 'हेरानो स्वभावेनैव दोतिर्यस्याः' नाभरणसम्बग्धादिनिमित्ता सा स्वभानुः | सस्याः सम्बोधन हे स्वभानो ! इति । दैवरूपासि सा नः अस्मभ्यम् आ यह प्रापय | देहीत्यर्थः 1 हे पृथुयागन्! पृथुगामिनि ! श्वे ! महति ! रयिम् धनम् । हे दिवः दुर्हितः। इपयध्ये इषु इच्छायानित्यस्यैतद्रूपम् | एपितुं प्रार्थयितुम् ) किन् । सामर्थ्याद् हवींषि । दत्ते धने घर्ष समितिदास्याम इत्येवमर्थमित्यर्थः ॥ ४ ॥ किस बेङ्कट० तत्र तेजसाऽपि शिलोचयेध्यपि क्षेत्राणि सुगमानि सुपधानि च भवन्ति । सङ्गमनसाधनदर्शिते निरालम्बने देशे अन्तरिक्षम् (ह. निप १,३) तरसि सुभूतदी! | सा कास्माकम्

  • या वह पृथुगमने ! दर्शनीये ! रयिम् हे दिमः दुहितः। एपणीयम् ॥ ४ ॥

सा ब॑ह॒ योक्षभि॒रया॒ातोपो च॑र॒ वह॑सि॒ जोप॒मनु॑ । त्वं दि॑वो दुहित॒र्पा ह॑ दे॒वी पू॒र्वहू॑तौ म॒हना॑ दश॒ता भू॑ः ॥ ५ ॥ 1 सा । आ । वह॒ । या । उ॒क्षः । अवा॑ता । उप॑ः । वर॑म् | वह॑सि । जोप॑म् | अनु॑ । त्वम् । दि॒िवः 1 दुहि॑ितः । या । इ॒ | दे॒वी | पूर्वऽहु॑तौ | म॒हना॑ । द॒ता । भुः ॥ ५ ॥ स्कन्द० सा स्वम् था वह मापय महाम् । छम् । सामर्थ्याद् धनम् | या स्वम् उक्षमि अ.' अवता अप्रतिगता मन्दिर भैरमतापि स्वस्थानस्यैव सती' हे उपः ! वम् मार्थिवं यजमानानाम् बसि ज्ञापयसि | वदासीत्यर्थः कदा जोषम् अनु'। जोपमिति जुपतेः कान्तिकर्मणो रूपम् । कान्तिरिच्छेति पर्यायो । इच्छाम् अनु । इच्छानन्तरमेवेत्यर्थः । त्वम् दिवः दुहितः ] या | ह इति पदपूरणः, चायें वा| या च त्वं हे दिवो "दुद्दिशः ! देवी देवनीला" पूर्व पूर्वाह्नाने पूर्वस्मिनदि काळे आता मंहना दात्री कीशी पुत्री । दर्शता दर्शनोथा अत्यन्तोत्रेत्यः | भूः ॥ ५ ॥ पेट० सा एवम् या बई धनम्, या त्वम् उक्षभिः भागता अदाता अवस्थिता सती उदः पर सोतृरूप हस्तोवृणाम् इच्छानन्तरम् | या त्यम् हे दिवः दुहितः ! देशीका भवसि, सहपूर्वादाने मातरव मंहनीया दर्शनीया मसि ॥ ५ ॥ उत् ते॒ चय॑चद् वस॒तेरे॑पप्त॒न् नर॑श्च॒ ये पि॑तु॒भाजो व्यु॑ष्ट । अ॒मा स॒ते ब॑हसि॒ भूरि॑ वा॒ममुपौ देवि दाशुषे॒ मर्त्योय ॥ ६ ॥ उत् । ते॒ । चय॑. । चि॒त् । यसतेः । अ॒प॒प्स॒न् । नर॑ः । चु। अ॒षा । स॒ते । पह॒सि॒ । भूरि॑ । पि॒तुडभार्जः । पिऽउँष्टौ । य॒मम् । उप॑ दे॒व द्वारै | मर्त्योप ॥ ६ ॥ म. मास्ति ि ११. भन (ष दि. २४ को ४.४ीको ५५. मो. ९.दशे: मूहो. ८.१९.मनुगुको. 20-90 दिसमूहो. १२. सदर प पूर्वी भ १३. विभ १.३...... ● 11. पूर्व पूर्व मुझे. १२व