पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२३ यावेद सभाप्ये आ वा॑ बयोऽश्वा॑सो॒ो वहि॑ष्ठा अ॒भि प्रयौ नासत्या वहन्तु । प्र वां रथो मनो॑जवा असर्जीपः पृक्ष ह॒पिथो॒ अनु॑ पू॒र्वीः ॥ ७ ॥ आ। ग्। वय॑ । अ॒श्वा॑स । वहि॑ष्ठा | अ॒भि | अर्थ | नुसत्या | वहन्तु । म ॥ आ॒म् । रथे॑ । मन॑ इ॒जवा । अ॒त॒णि॑ । इ॒ष । पृक्ष 1 इ॒षधे । अनुं । पूर्वी ॥ ७ ॥ [अ५,श १, १४ स्कन्द० आ वाम् वय वा युवा वय गन्वार अश्वास भश्वा वहिष्ठा अतिशयेन योद्वार अभि प्रय हविक्षणमग्न प्रति हे नासत्या ! आ वहन्तु थाम् सुबयो स्वभूत रथ शपि मनोनवा मनस इब जदो बेगो पस्य स मनेजचा अत्यन्द शीघ्रगति रित्यर्थ है। प्रससजि सुज बिसयै प्रकर्येण विसृज्यताम् । प्रेयेतामित्यर्थ किं प्रति | उस्मते - द्वष इविलक्षणा वृक्ष | पृचो सम्पर्क | सम्पचनीया | भक्षणयोग्या इत्यर्भ | इषिध | इषु इच्छामा मित्यस्यैतद्रूपम् | प्रार्थना । उत्कृष्टा इत्यर्थ | अनु 'रक्षणाथम्भूताख्यान" (पा १,४,९० ) इत्येवमय कर्मप्रवचनीय प्रतिशब्देन समानार्थ । पूर्वी पूक्काला भक्षणयोग्यान्युत्कृष्टानि I च पूर्वमपि यानि वयम् उपकल्पितवन्त एव तानि हवींषि प्रतीत्यर्थ ॥ ७ ॥ चेङ्कट० का वहन्तु वाम् गन्तारोऽश्वा चोदृतमा सोम प्रति हे नासत्यौ । प्र असर्जि युदयो मनोवेग इथ मन्तानि सम्पर्चनीयानि बहूनि सोमादीनि प्रति स्तोतृभिरेषणीयानि । इपेरिधि नामकरण इति ॥ ७ ॥ पुरु हि व पु॒रुभुजा दे॒ष्णं धे॒नु॑ न॒ इर्षॆ पिन्वत॒मस॑नाम् । स्तुतंच चा माजी सुष्टुतिश्च॒ रसा॑श्च॒ ये वी॒मनु॑ रा॒तिमग्म॑न् ॥ ८ ॥ पुरु । हि । धा॒ाम् । पुरु॒ऽभुजा॒ा । दे॒ष्णम् । धे॒नुम् । न॒ । इष॑म् । पि॒न्त्र॒तम् । अस॑क्राम् । स्तुते॑ । च॒ । वा॒गू । मा॒ाध्वी॒ इति॑ । सु॒ऽस्तुति | चार | च॒ | ये | वा॒ाम् । अनु॑ । रा॒तिम् । अग्म॑न् ॥ ८ ॥ परमात् स्कन्द० पुछ हि वाम् । हिशब्दो यस्मादर्थे । यस्मात् पुरु बहु धाम् युवया हे पुरुभुङ्गा बहूना हविषामभ्यवर्तारौ । पारथितारौ वा यजमानानाम् देष्णाम् दानम् । प्रभूतदायिनी" युवामित्यर्थ तस्माद् येनुम् दोग्धीम् गाम् न अस्मभ्यम् इन् ध पिन्वनम् क्षारयतम् । वृत्तमित्यर्थं । अथवा धेनुमिति इस एव विशेषणम् । धेट् पाने पानेन चात्रोपभोगयोग्यता लक्ष्यते । धनु उपभोगयोग्याइपम् असामू असङ्क्रमणीम् । यात्रीयम् अनपायिनीमियर्थ अथवा समानेषुन क्रामतीत्यसका | ननसनसनमगमो विठ् { पा ३,२,६७ ) । विड्वनोरनुनासिकस्याऽऽन् (पा ६६८,८१ ) । 'समानत्य धन्दसि' ( पा ६, ३,८४ ) इति "सभा समेष्वकान्ताम्" असारसारप्रासपूर्वामित्यर्थ । किञ्च स्तुत च हतोतारश्च । १. नास्ति सूको २ अजि मूको दौ एम ६ संदर्भ दिल एम यदि रह° गुको ११३३ : पः न्शे प्रभूवन मूको ३ पती मूको ७ पणीय मूझे १३] [[तु ४. नारित मूको ५. भगोवि', ● रियो गृको ९ दानावि मुए सूको १२-१२ क्रम को