पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [अ५ अ १ १. घेङ्कट० चौ नवतरस्य स्तुयतः स्तुविम् उपभवधः रथे नियुज्यमानाची उदकं सम्पर्धनीयम्' भन्ने इसे व वहन्ती। होता' यक्षत् * पुराणः दोहवर्जितो युवानौ तावत् शुभम् ॥ ४ ॥ ता व॒ल्गू द॒खा पु॑रु॒शाक॑तमा प्र॒त्ना नव्य॑सा॒ा चच॒सा वि॑वासे । या श॑स॑ते स्तुव॒ते श॑म॑विष्ठा त्रभूवतु॑र्गृण॒ते चि॒त्ररा॑ती ॥ ५ ॥ ता । ब॒ल्गू इति॑ । द॒षा । पुरु॒शाक॑ऽतमा | प्र॒त्ना | नव्य॑सा | वर्चसा | आ । वि॒वा॒ासे॒ । या । शंस॑ते । स्तुव॒ते । शम्ऽभ॑विष्ठा । ब॒भुव॒तु॑ः 1 गृ॒ण॒ते । चि॒त्ररा॑ती॒ इति॑ चि॒त्रऽरा॑ती ॥ ५ ॥ सौ बल्गू । यल्गूयतेरर्चतिकर्मणः ( तू. निघ ३,१४ ) एतद्रूपम् प्रियवचनो वा वश्गुशब्दः । स्तुर प्रियो वा सर्व दक्षा दखनामानौ । अन्यतरनाका भेदं साहचर्यानुभयोरभिधानम् | अथवा दसि दर्शनसनयोः तसु उपध्ये दसु च इत्यनयोरग्यतरक्रियाशब्दो दुखशब्दः । दर्शनीयौ उपक्षपयितारी या शत्रूणाम् पुरुदा कतमा | शाकः शक्तिः | अतिशयैन बहुशकि प्रत्ना पुराणौ नव्यसा अतिशयेन स्तोश खनेज वा वचसा स्तुतिलक्षणेन बचनेन आ विवासे परिचरामि । स्तौमीत्यर्थः । यौ कि कुरुतः | उच्यते - या यो शंसते रतुवते । शंसिस्तोती उभावपि स्तुत्यौं । तयोरेकः शस्त्रविषयः, अपरः स्तोत्रवियोश्श स्तुति दुवैते शंभविष्ठा अतिकायेन सुखस्य भावयितारी बभूवतुः भवतः । शृणते अन्यामिश्र यजुरादिस्तुतिभिः तुवते चिमाती विचिनदानौ ॥ ५ ॥ पेङ्कट० वी चल्गनशीली वीरो दर्शनीयौ अतिशयेन बहुसहायौ म नबतरेण बचता परिचयामि, यौ शंसते स्तुवते व अतिशमेन सुखस्य मावयितारी वसूवतः गृणते मां व चित्रदामौ ॥ ५ ॥ "इति पञ्चमाष्टके प्रथमाध्याये प्रथमो बर्गः ॥ ता भुज्युं विभि॑र॒द्भ्यः स॑मुद्रात् तुस्र॑स्य स॒तुर्मूइथू रजो॑भिः । अ॒रे॒श्च॒भि॒यज॑ने॑भि॒र्भुजन्या॑ पत॒त्रिभि॒रणैसो निरु॒पस्था॑त् ॥ ६ ॥ । ता । भु॒ज्युम् । वि॒िऽभि॑ः । अ॒ऽन्यः । स॒मुद्रात् । तुम॑स्य । सुनु॒म् | ऊचुः । रज॑ःऽभिः । अरे॒णुऽभिः | योज॑ने॑भिः । भुजन्तः । असः । निः । उ॒पस्था॑त् ॥ ६ ॥ स्कन्द्र०] मत्रैविद्यासमाचक्षते - भुज्युं नाम राजपुत्रं समुने विपचनाव सास्वत्यजुरिति । तद्वसिष्ठो वक्ष्यति 'उत यं भुज्युमश्विना सखायः' ( ऋ ७,६८,७ ) इति । तमश्विनो नोभिः रयेश्रोत्तारितवन्तामिति । शाकक्षीचतोकम् 'सुद्द भुज्युमश्विनोदमे ( ऋ १,११६,३) इत्यादिना । सदेवेदाप्युच्यते - यायुतगुण स्थः सौ युवाम् गुज्युम् नाम राजपुनम् अद्भ्यः उद्यः च यतः दुतश्चित् किं साई समुद्रात् । तुप्रयध सुमनाप्नो राज्ञः सूनुम् वि', १ तेन सूफ २.वि. ५. दंसन ( स वि . ) दर्शन मूको ८. तु वि फो. १२-१२. नाक्षि मूझे. १३. प्रमाद को. ३-३. नास्ति वि. का. ६ रद कि भूको. १०. प्रोमो. ५. पवज्ञ छ हम नाहि ७. परिघमि. 11. भाविया मूडो.