पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२० ऋग्वेद समाप्ये स्थाणुं वाति गर्व वा पद्यते वा प्रमीयते । पापीयाम्भवतीत्यर्थः एवं ब्राह्मणमाह तम् ॥ ६ ॥ [१५५१ व मन्त्राणां आणायच्छन्दोदैवतचित् तु यः | याजनाध्यापनाभ्यां स धैय एवाधिगच्छति ॥ ७ ॥ एते. भयोजनैः सर्वैः शौनकेन प्रदर्शितैः । ऋषयो भामगोग्राभ्याम् अस्माभिः सम्प्रदर्शिताः ॥ ८ ॥ ऋतेऽपि नः । यदुच्यते पदज्ञानम् ऋषिज्ञानम् भवत्येवेह भन्त्रेषु किमृषी ज्ञानमुच्यते ॥ ९ ॥ यदेतच्छमकोऽग्रवीत् । न चाहटपरा वयम् ॥ १० ॥ ऋषिनामार्पगोत्रेति तद्रष्टाय कथितं तदुच्यते स्वसूक्तानाम् शादावन्तेऽथ' चा पुनः । ऋो नामगोत्राणि स्थापयन्तीह कंपुषित् ॥ ११ ॥ ऋष्णेशघीय सूक्तादौ नोलो नाम दृश्यते । अर्चनानाच सूकान्ते विभ्रंतावर्च॒नाम॑स" ॥ १५ ॥ 'वण्वै द प्रचेतसः १०, "दिवोदासेभिरिन्दूगर छ । 'उ॒तानि॑ मैत्रावरुण: १२ इति गोन्ननिदर्शनम् ॥ १३ ॥ ऋणांनामगोत्राणि दृष्ट्वा आग्यन्ति लौकिकाः | जिज्ञासमाना मन्त्रार्थम् अतहतेषां निदर्शनम् ॥ १४ ॥ नामगोत्राणि भन्त्रेषु न निविष्टानि येषु तु । सेपु अदर्शनं तेषां पदं धशायमानायै दृष्ट्वा स्यात्ये किमिदं नाम गोगं नन्देवं विनियोग वक्तव्यो "वा विशेषोऽ" विस्पष्टप्रतिपत्तये ॥ १५ ॥ भ्राम्यन्त्यपि कचित् । याऽहो भवेदिति ॥ १६ ॥ 1. सेम अ. २. मावि म ६. वे घ एम. ५.६४१२,३९, 11.,11.,1. दर्शनीयरतवायुमा । विशेषस्तन वक्ष्यते ॥ १७ ॥ पं सु. नामा १,१.३." बाई ४ प्रतिज्ञा ९. ऋऋ ८. "जान्ध्र एक 12-1 १२७,३३, ११.