पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२११२ ऋग्वेदे सभाष्ये [ ६१ ] 1 'भरद्वाजो बार्हस्पत्य ऋषि | सरस्वती देवता गायत्री छन्दः, आयास्तिस्रः श्रयोदशी च जगत्यः, चतुर्दशी ि [ अ४, अ८, व ३० इ॒यम॑ददाद् रभ॒समृ॑ण॒च्युतं॒ दिवौदासं वध्य॒वाय॑ दाशुषे॑ । या शश्व॑न्त॒माच॒खादा॑व॒सं प॒र्ण ता ते॑ द॒त्राणि॑ तवि॒पा स॑रस्वति ॥ १ ॥ इ॒यम् । अ॒ददात् ! र॒भसम् | ऋण॒ऽच्युते॑म् | दिव॑दासम् । च॒धि॒ऽअ॒श्वाय॑ । द॒शुषे॑ । या। शश्व॑न्तम् । आ॒ऽच॒खाद॑ । अव॒सम् । प॒णिम् । ता । ते॒ । द॒त्राणि॑ । त॒वि॒षा | सरस्व॒ति॒ ॥१॥ स्कन्द॰ “सूजमेक्म् सरस्वतीम् । द्वितीयानिर्देशात् सोचीति शेषः। तो पळक्षरां सप्तशीष चतुष्पां भूतभन्नौ सुभग बेदमातरं वाचम् अनेन प्रतिपादयति । याग्धि गायत्रीरूपा पडक्षरैश्चतुर्भिः पादैः । दक्ष चतुष्पदा । सप्तन्याहतिरूपेः शीर्वैः सहाशीष सर्वभूतानां वरुनवित्नु लक्षणेनात्मना वृष्टिप्रदानद्वारेण अर्भी 1 बृष्ट्युदकलक्षणेनैव धनेन सुभगा | भग इतिह

  • धननाम या यशविह्मिणैः सुष्टु सेव्यते तैम सुभगा | बेवानां व मातृभूसा उपनोतस्य प्रथमम्

अनुष्यमानत्वात् वेदम्यति मातृत्वेन 'स्मरणाद् मतोऽस्या मातृत्वम् इति । अनेविहासमाचते- बध्य फिल सीत्रण सपसा स्वर्गमारुरुक्षन्तम् देवदूता ऊचुः-नापुनस्य स्वर्गेऽखि | पुत्रम् ऋषे ! प्रजनयेति । स पुत्रायें सरस्वती आराधयाञ्चकार । तस्मै सरस्वती पुत्रम् भदात इति । तदेवदाह – 'इयमददात्' इति । इयम् सरस्वती अदात्" दत्तवती रभराम् महान्यम् ऋणच्युतम् ध्यबतित्रान्ततः स्त्रिभिः ऋणवान् जायते। यज्ञेन देवेभ्यः प्रजया "पितृभ्यः ब्रह्मचर्येण ऋषिभ्य इति तेषां ध्यावपितारम् । यष्टारम् पुत्रिणम्" ब्रह्मचरन्ते चेत्यर्थः । दिवोदासम् नाम पुत्रम् वध्यधारा ऋपये दाशुषे हवींषि दत्तवते । ९"परोऽर्धचंः प्रत्यक्षकृवरदात् * "भिनं वाक्यम् ॥ ॥ चेङ्कट० इयम् प्रायच्छत् येगवन्तम् ऋणस्य व्यावविधा पुत्रम् दिवोदासम्" नाम वभ्यश्वनाम्ने यजमानाय | या इयं महुसादनीयम् असुरम् आयसाद जघान प्रत्यक्षस्तुरीयः पादी | ताशानि" महान्ति तव दामानि मनुदानि सरस्वति ॥ ॥ १ ॥ इ॒यं शुष्मे॑भि॒षि॑स॒खा इ॑वारुज॒त् सानु॑ गिरीणां त॑वि॒षेभि॑रू॒र्मिभिः । पा॑रा॒वत॒घ्नीमव॑से सुवृ॒क्तिभिः सर॑स्वती॒मा वि॑वासेम धी॒तिभि॑ः ॥ २ ॥ १-१. नास्ति मूको MI 'शेपः' इति निषेशिवम् बचतुपद भूको. ६. भूको. ९. चार मूको. १९-१२. भान भूको २२.६६६०१५ मध्ये प्रमादात् पतित, तदिदं स्थापत्या पक्ष सूको. ४. बाविवा... वि. ५.१. बृक्षरा मलभूको. ७७. नाग बास्तपिद्धि मूको, ८-८ मावास्य गावि १०.वि. 11.99 कि पितृभ्यः-पुण वि. १३. श्वाय जि१४-१४ रोको. ३५०१५. मित्रव... मूको. १६. ध्यान सः एमापयिह दास एपं. १८ देशद्र रुपै