पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१९६ ऋग्वेदे सभाष्ये [५७ ] भरद्वाज्ये शाईस्पस्थ ऋषिः इन्द्राणो देवता गायत्री इत्युः । इन्द्र॒ तु॒ पू॒प॒र्णा व॒र्य॑ स॒ख्या॑ाय॑ स्व॒स्तये॑ । हुवे॒षु॒ वाज॑सातये ॥ १ ।। 1 इन्द्रो॑ 1 नु । पू॒षणा॑ ॥ व॒यम् । स॒ख्याये॑ । स्व॒स्तये॑ । हुवेम॑ | वाज॑ऽसातये ॥ १ ॥ स्कन्द० 'सूक्त इन्द्रोऽपि पञ्चमे। पञ्चस्मिन् इन्द्रोऽपि देवता, न केवलं पुषैव इन्द्रा नु पूपणा परस्परापेक्षम् अनेकन शब्देन 'द्वयोरपोन्द्रापूष्णोरभिधानम् । सेन प्रत्येकं द्विवचनप्रवृति: 1 नु इति क्षिप्रनाम क्षिप्रम् इन्द्रापूपण वयम् सख्याय सखिभावाय स्वस्तये अविनाशाय च हुवैम साट्र्यामः, चाजसातये अझसम्भजनाय च ॥ १ ॥ वेट० इन्द्रापूपण क्षित्रम् वयम् सख्याय अविमाशाय हवामदे, असाभाय च ॥ १ ॥ [४, ८,५२३. सोम॑म॒न्य उपा॑सद॒त् पात॑वे च॒म्बः ए॒तम् । क॒म्भम॒न्य इ॑च्छति ॥ २ ॥ सोम॑म् । अ॒न्यः । उप॑ । अ॒स॒द॒त् । पात॑षे । च॒म्बः । सु॒तम् । क॒म्भम् । अ॒न्यः ॥ इ॒च्छति॒ ॥२॥ स्कन्द० सोमम अन्यः एकः उप असदत् 'उपसीदति इन्द्रः पातवे पातुम् सम्दोः अधिषवणफलकयोः तम् [भिपुतम् । करम्भम् दना तेन वा "मिश्रिताः सस्तवः करम्भ उच्यते तम्, अन्यः इच्छति पूरा ॥ २ ॥ येङ्कट० सोमभू एक: उप असोषद् इन्द्रः पातुम् अधिषवणफलकयोः अभिपुठम् । करम्भम् पूपा इच्छति ॥ २ ॥ अ॒जा अ॒न्यस्य॒ वह॑यो॒ हरी॑ अ॒न्यस्य॒ भृ॑ता । ताभ्यां॑ वृ॒त्राणि॑ जिभते ॥ ३ ॥ य॒जाः । अ॒न्यस्ये॑ । यदे॑यः । ह्ररी इति॑ । अ॒न्यस्य॑ स॒ण्ऽमृ॑ता । ताम्मा॑म् । वृ॒त्राणि॑ ज॒घ्न॒ते॒ ॥ ३ ॥ 1 स्कन्द० अजाः अन्यस्य वक्रयः 'दहि' ( निघ १, १४ ) इति अश्वनाम | मधाः पोदार इत्यर्थः । कस्प | पूयाः ॥ ही अन्याय इन्द्रस्व सम्मृता सम्पमृतौ सुपुष्ठौ । ताभ्याम् देताविर्य तृतीया | तृतीयाधुवां गावेति वामयशेषः | साम्पां हरियों हेतुभूताभ्यां गहवा या इम्वाणि मेघानाः || ३ || पेङ्कट क्षत्राः पूष्णः वद्रयः हरी इन्द्र सम्भृतौ । सः ताभ्याम् छात्रून् हन्ति ॥ ३ ॥ I यदिन्हो अन॑य॒द्रत म॒हीर॒पो इप॑न्तमः । तत्र॑ पू॒पाभ॑व॒त् सर्चा ॥ ४ ॥ ११. मारिवमूहो. २. माफि वि. भूको ९ भूको. ९ो १०. गोतिको ३.३. धान केन मूको. तास. देवि भताए बि मारित मूको ४. मामूहो. ५.५ सौन्द ८. एमकन् वि हर्प एकम्