पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, २१९४ ऋग्वेद सभाध्य स्कन्द० कि कारण यतोऽसौ न करम्भाद् एच केवलम् । पादपूरणः अपि सः पूषा रथोतमः अतिदायेन रथी युजा सहायेन योग्येन था 1 कृतमेन | इन्द्रः तृतीयायें मथमैया इन्द्रेण वृत्राणि शत्रून असुरान् वा जिते अस्य इन्द्रि ॥ २ ॥ [ अ ४, अ ८, व २२. किं तर्हि । उत-शब्दोऽध्यर्थे । घन्शब्दः संख्या सह सत्पतिः सतां पालयिता चेङ्कट० अपि व खलु सः अतिशयन रथी सख्या सतां पतिः सहायेन पूष्णा इन्द्रः असुरान् अत्यन्तं इन्ति ॥ २ ॥ उ॒तादः प॑रु॒पे गवि॒ सर॑श्च॒क्रं ह॑र॒ण्यय॑म् | न्यैरयद् र॒थीत॑मः ॥ ३ ॥ उ॒त ॥ अ॒दः । प॒रु॒षे॑ । गवि॑ । सूर॑ः । च॒क्रम् | हि॒र॒ण्यय॑म् । नि | ऐ॒र॒यत् । र॒थिऽत॑मः ॥ ३ ॥ 1 स्कन्द्र० उत

  • अदः चक्रस्य बाऽयं व्यवद्वितस्यापि प्रतिनिर्देवा इदं चक्रमिति सप्तम्यर्थे वा

प्रथमा। अमुष्मिन् परुषे पशब्द सुचनः । माधुरे शुक्रवण गरि धुलोके गौरित्य- पठितमिह' थुनाम सूरः सतां गन्ता पूषा चक्रम् आदित्यमण्डलास्यम् हिरण्ययम् हिरण्मय तत्सम् उज्ज्म् नि ऐरयत् नियंतन मार्गेण प्रेरपति उदयायास्त्रमयाय व रथीतमः अतिशयन "श्थी॥ यत्वादित्यमण्डलमत्र" गोशब्देनोग्यत इति मन्यते तत्र गवति समोर स्थित" इति चाफ्यशेषः । गवि आदिस्यमण्डलेऽवस्थितः पूषा चक्रं प्रेरयति । चक्राकृति देव वाऽऽदित्यमण्डलं रथचक्रं बोच्यते । अथवा उदकं चक्रम् | उदकं १५ कथम् । चक्रशन्दोहि समूहवाची माह्मणचकं भज 1 चक्रमिति सामर्थ्याच्या त्रोदकसमूहःपर चकतेच गपस्य चकमुद्दकम्। “रात् पृथिवीं प्रति पृथिवीयो रश्मिभिरात्मानं प्रति " बेरयतीति शिष्टपद्योजना सहशी ॥ ३ ॥ घेङ्कट० अपि च एतत् पर्ववति", आदि ( इ. या २,६) सुबः पूषा चक्रम् हिरण्मयम् नितराम् हरपति नृतमः ॥ ३ ॥ { यद॒द्य त्वा॑ पुरुष्टुत॒ ब्रवा॑म दस्र मन्तुमः | तत्सु नो मन्म॑ साधय ॥ ४ ॥ यत् । अ॒व । त्वा॒ । पु॒रु॒ऽस्तु॒त॒ । त्रच॑म ॥ स । म॒न्तु॒ऽमा॒ः ॥ तत् ॥ सु | नः॒ः । मन्म॑ । स॒ाध॒य॒ ॥४ स्कन्द्र० यत् वय त्वां है बहुभिः स्तुत ! पूषन् ! ब्रवाम इदमिदं च अस्माकम् कुर्विति भूमः | हे दा दर्शनीय! तमसां घा उपक्षपपितः ! मन्तुमः मन्तु मननं स्तुतिज्ञानं या तत् सुष्टु भस्माकम् मन्म ज्ञेयं स्तुत्यम् वा साधय वरकृष्ट कुरियर्थः ॥ ४ ॥ 1-" - ५५. सध्दपकरय भवि. १.६० द्विः वि. ॐ पूषः वि हर्पः पूष्णः छ. ●ो. ८. पुरुष मो. ९ ममिद मूको. १०. पर मूहो. ११-21. सदरा(.) सरतम मूको. १२-१२. रविमीमा f". १३ सत्यदेवि भ १४. भ. १७-१४. रा. मो. १८.१९. ति मूक. २०.०म स. १५-१५. पक्रयुत मूको ६.यौ सद मूको. २. इन्द्रो मूको, ३. अमूको.