पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८९ बड़े मण्डलम् सू ५४, म ५ ] घेट० पूष्णे विया उपकरण क्योति । न तम् पूपा अपि मृष्यति । स्खेन दत्तधनम् आढा वा स्वयमेवाभ्यसूयति । स सर्वस्मात् मागेव लभते धनम् ॥ ४ ॥ पू॒षा गा अन्वे॑तु नः पू॒षा र॑स॒त्वतः | पूपा वाजै सनोतु नः ॥ ५ ॥ पू॒षा । गा । अनु॑॑ । ए॒तु॒ । न॒ । पू॒षा । र॒क्षतु । अत । ए॒षा । वाज॑म् । स॒तु॒ । न॒ ॥ ५॥ 1 स्कन्द० पूश देद न अस्माकम् गा अनु एतु अनुगच्छतु रक्षणार्थम् रक्षतु व पूषा अवंत अश्वान् न । पूरा वाजम् अहम् सनोल | सनोति सम्भजनार्थ 1 सम्भजत | रक्षत्वित्पर्य । अथवा हविक्षणम् अन्न भजताम्। भक्षयत्वित्यर्थं न अस्माक स्वभूतम् । अथवा सदोत्विति सनिदानार्थ । 'भन ददातु न अस्मभ्यमित्यर्थं ॥ ५ ॥ घेङ्कट निगदव्याख्याता ॥ १५ ॥ 'इति चतुर्थाष्टके अष्टमाध्याये एकोनविंशो वर्ग ॥ पूपन्ननु [ प्र गा इ॑हि॒ यज॑मानस्य सुन्व॒तः । अ॒स्माकं॑ स्तुव॒तामु॒त ॥ ६ ॥ पू॒ष॑न् । अनु॑ । प्र । गा । इ॒ह । यज॑मानस्य | सुन्व॒त । अ॒स्माक॑म् । स्तु॒त्र॒ताम् उ॒त ॥६॥ स्कन्द० हे पूवन अनुप्रगा इहि रक्षार्थमनुगच्छ x प्रकर्षेण गा यजमानस्य सुन्वत सोममभि पुण्वत स्वभूता । नच सुन्वत केवलस्य । कि ताई। अस्माकम् अपि रवान् स्तृवताम् ॥ ६ ॥ बेङ्कट० पूषन्' अनु प्र गच्छ पशुन् सुन्वत यजमानस्म रक्षार्थम् अपि च क्षस्माकम् स्तुवताम् ॥ ६ ॥ मार्केने॑श॒न्मार्की रिप॒न्मा से शा॑नि॒ केव॑टे । अधारि॑भि॒रा ग॑हि ॥ ७ ॥ माक॑ । नैश॒त् 1 माकम् । त्रि॒िषत् | माकम् | सन्शा | केवटे | अर्थ अरिष्टाभि | आ गृ॒हि ॥ । स्कन्द त्वया चानुगम्यमानामा गत्रा माफि मा काचिद् शत् नश्यतु । माक मा काचितू रिषद् एकादिमि हिंसि, मा ना काचित् सम् शारि। शू हिंसायाम्। हिंसि । केपट 'वट' अथ अनन्तरम् अरिष्टाभि ( निघ ३, २३ ) इति यूपनाम कृपे मा काचित पदत्यर्थ । केनचिदपि अहिंसिताभि गोभि सह आ गहि थागछ गृहाणि प्रति। न दिवस तृणानि मक्षिरवा' चुतियतीगां गृहाणि प्रत्यानयेत्यर्थ ॥ ॥ ० मा काचित् नश्यतु गौ ०१ मा च कामन एक दिमस्तु मा च काशित् चोर 'केवट' ( निघ ३,२३ ) इति यूपनाम त सशीणों करोतु तथा कृावा अरिष्टाभिटामि सायम् आ गच्छ ) ७) 1-1. मन भूको २ नारित भुको ६.६० का चि ५ तुताम् वि एप, गुन्यताम् भूको ८८ कुन्स क्षिया मूको ९नामूको ३३ काचिद मूको ४४ माहित] मूको ●नी दि', (दीनां रि) 13 रूप* मूको नोविएप