पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८१ सु५३, मं ११] चलै मण्डलम् वेङ्कट० विश्वे देवाः मशस्य वर्धयितारः स्वेषु फालेषु आहानाय भोकारः सेवण्याम् योग्यत् ओपधीनाम् पयः सारम् अन्नभूतम् ॥ १० ॥ इति चतुर्थाष्टकै स्रष्टमाध्याये पदशों वर्गः ॥ स्तोत्रमिन्द्रो॑ म॒रुद्ने॑ण॒स्त्वष्ट॑मान् मि॒त्रो अ॑र्य॒मा | इ॒मा हुन्या जु॑पन्त नः ॥ ११ ॥ स्तो॒त्रम् ॥ इन्द्र॑ः । म॒रुत्ऽण॑णः । त्वष्ट॑ऽमान् ! मि॒त्रः | अर्य॒मा | इ॒मा । ह॒व्या] जुप॒न्त॒॥ नः ॥

GUA S ··· अर्यमा च इमां हव्या इमानि हवींषि नुषन्त सेवन्ताम्] मः अस्माकं F स्वभूतानि ॥ ११ ॥ यंङ्कट० स्तोनम् इन्द्रः मरुद्गुणः रखष्ट्रा युतः मित्रः अर्थमा व इमानि हयपि सेवन्ताम् अस्माकम् ॥११॥ इ॒मं नो॑ अग्ने अध्व॒रं होत॑र्व॑प्र॒न॒शो य॑ज | चि॒त्वान् दैव्यं॒ जन॑म् ॥ १२ ॥ इ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒थ्व॒रम् । होत॑ः व॒युन॒रा । य॒जु । वि॒वान् । दैव्य॑म् । जन॑ग् ॥१२॥ स्कन्द० आग्नेय्येषा। इमम् नः हे अमे। अध्वरम् यज्ञं हे होतः । देवानाम् आह्वासः! वयुनशः यथायथा दर्श यद्यद मशानं तेनतेन यज्ञ | 'वयुनम्' ( निघ ३,९ ) इति प्रज्ञानाम | नानासि तथातथा यजेत्यर्थः । चिकित्वान् जाननू देव्यम् जनम् देवेषु भव जनम् | यो देवो यथा 'यष्टव्यः तं तथा जान वित्यथः ॥ १२ ॥ धेङ्कट० इमम् नः अग्ने ! यशम् होतः!" प्रज्ञानॆन यज ज्ञानन्— दैव्यम् जनम् ॥ १२ ॥ विश्वे॑ दे॒वाः शृण॒तेमं हर्षॆ मे॒ ये अ॒न्तरि॑ते॒ यउप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा यज॑त्रा आसया॒ास्मिन् प॒र्हिषि॑ मादयध्वम् ॥ १३ ॥ विश्वे॑ । दे॒वाः । शृ॒ण॒त । इ॒मम् ॥ हव॑म् । मे॒ । ये । अ॒न्तरि॑क्षै । ये । उप॑ । यीनै । स्थ ये । अ॒ग्नि॒ऽजि॒ह्वाः । उ॒त । या । यज॑त्राः | आ॒ऽसच॑ । अ॒स्मिन् । ब॒र्हिषि॑ 1 मा॒द॒य॒ध्व॒म् ॥ १३ ॥ स्कन्द० सर्व वा देवाः 'स्तूयन्ते विश्वे देवाः सर्वे देवा इन्द्रादयः शृणुत इयम् हवम् मे, ये अन्तरिक्ष ये उप दावि स्थ पाठ्य पुया सप्तमी दिवः समीपे रूप में की शाः उच्यते । ये अहिजिलाः समितिद्वस्थानीयो येषां निह्निाः । भनौ हि प्रक्षिप्तं हविः देवा कामन्ति कतः स येणां जिद्रास्थानीय उत या गजनाः उपराष्ट्रध्दमें वागवायें। सम्वः आसव उपविश्य अस्मिन् अपि च यष्याः। यागाईवित्यर्थः सुरवा भागताः मर्हिषि मादयध्वम् सर्पयदात्मानम् ॥ १३ ॥ ० विश्वे देवा. I मृत इमम् इदम् मे ये यूथम् अन्तरि जा मध्य, मेरिवि अभिजिपिष्टम्याः सर्वे अरमन सो ३ ॥ १. मत्रम् अत्र' मूको प्रज्ञानको. इ.६.4 मूडो. मानम् भूफो. ९०२. नातिको ३ ७. मो. ८, मानो. . भूषहि हाई ५५ ९.९, मो. १०