पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हू ५१, मे १४ ] बई मण्डलम् २१७७ घेङ्कट० अप अस्म तम् केत्तारम् रिथुम् स्तनम् दुर्बुद्धिम् दया दूरे स्थितो भवति हे आते ॥ सस्ते सन्निरसनात् कुरु घास्माकम् सुखम् ॥ १३ ॥ ग्राणः सोम नो॒ हि कँ सखित्व॒नाय॑ वाव॒शुः | जही न्यत्रि पणिवको हि पः ॥ १४ ॥ ग्रावा॑णः । सोम॒ ॥ नः॒ः। हि । क॒म् । स॒वि॒ऽव॒नाय॑ | वा॒ाव॒शुः । ज॒छि । नि । अ॒न्त्रण॑म् । प॒र्णिम् । वृक॑ः । हि । सः ॥ १४ ॥ स्कन्द० सोमोऽग्न स्तूयते । प्रादाणः अभिपदमावाणः हे सोम ! नः अस्माकम् | हि कतू इति निपाती पदपूरणौ । सखित्वनाय स्वमा देवेना सखित्वाय बावशुः बाट शब्दे इत्यस्य रूपम् । समर्थम् अभिपववेलायां शब्दितवन्त इत्यर्थ: । जहि नि निमगेन जहि विनाशय । अन्त्रिणम् अदॆभॆक्षणार्थहयेदं रूपम् । भवचितारम् । स्वभोगप्रधानमित्यर्थः । पणिम् अमुरविशेषनामैतत् । अथवा पणिर्वणिक् { तु. या २,१७ ) तत्सामर्थ्याचा तज्ज्ञापको' चा । चणिक्सदृशम् । मयारमित्यर्थः । वृकः दि सः वृकशब्देना तद्वं हिमाचं प्रतिपाद्यते । यस्मात् स हिंसितेपर्यः कस्य । सामर्थ्या यज्ञस्य । असुरो हि यज्ञं हिनस्ति सयज्वाऽपि अकरणात् ॥ १४ ॥ बेङ्कट० हे सोम! प्राषाणः अस्माकं यजमानानाम्-सखित्वम् कामयन्ते । तथा सति स्वम् नि जहि भवनशीलम् असुरम् | सः हि असुरः आदानपरो हन्तव्यः ॥ १४ ॥ यु॒य॑ हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिय॑वः । ऋत नो॒ अध्व॒ना सुगं गोपा अमा ॥१५॥ यु॒यम् । हि । स्प। सु॒ऽदान॒वः॒ः । इन्द्र॑ऽज्येष्ठाः । अ॒भिऽच॑यः । फते॑ । नः॒ः । अध्व॑न् । आ । सु॒ऽगम् ॥ गोपाः । अ॒मा ॥ १५ ॥ स्कन्द० मारुत्य पुताश्चतस्त्र ऋषः । कुरा पुतत् । बहुवचनाद, चतुर्थी चर्चि मस्रुपद्धुतेः सुदानव इस्पेतेन 'असाम्योजो बिसृथा सुदानवः (ऋ१,३९, १० ) इत्यादिषु मरुर्ता विशेषणस्य हटत्वाद् इन्द्रज्येष्ठरस्य चमत्सु सम्भवाद! 'हि-शब्दो यस्मादर्थे। यस्माद यूयम् हे सुदानवः । शोभनदानाः ! मरुतः 1 इन्द्रज्येष्ठा स्थ! व्येष्ठः ठः प्रधानः । इन्द्रमधानाः स्थ अभिद्यवः अभिगतदीतयश्च । मादिति वचनात् रामादित्यध्याहार्यम् । समात् कर्त दुरुष नः साम् अध्वर था 1 भाकारोऽस समुच्यमार्थः। तच्छ्रुतिसामयदेव द्वितीय समुद्ययाभ्याहारः 1 मध्वनि च गृहे व सुगम् गोमा सुख "गोपायिवारः । रक्षतेत्यर्थः । क्षमा सह ॥ १५ ॥ बेङ्कट० हे मरतः ! यूयम् हि भवय हे शोभनदानाः ! इन्द्रज्येष्ठाः अभिगसीतयः । सपा ि कुरु भस्माकम् मार्गे सुखम् गोपायिवारः" सहाया ॥ १५ ॥ ४झ्याको मुफो. ९ ८०८० दिमेरमा वि. १. नास्ति वि पं. १. शब्दसवन्त भ दि. ३. सुदि० को ५५. सहायटा भूको ६ नहोलभूको मारिदि मूको.१०३०. गोपागोपायनानिये मूडो, गोर ऋ-२०१